SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । पश्चिम दिग्गतिवायुप्रवह निबद्धे भपञ्जरे शीघ्रम् । भ्रमति सखचरे सत्यपि खेटा गतितः प्रयान्ति पूर्वदिशम् ॥ १२ ॥ सृष्ट्यादौ मधुशुक्लप्रतिपदि भानुर्ग्रहाच मेषादौ । मेषादिगा युगादी खेटाश्चातोऽन्यथा च म्टदुपाताः ॥ १३॥ दशगुर्वच रोच्चारकालः प्राणोऽभिधीयते । तरषट्कैश्च पलं षष्ट्या नाडीषष्ट्याऽऽर्द्धनं दिनम् ॥ १४ ॥ तत्रिंशता भवेन्मासः सावनोऽर्कोदयैस्तथा । राशिसंक्रमणात् सौरो दर्शान्तश्चान्द्रमासकः ॥ १५ ॥ उदयादुदयं भानोर्मुदिनं मर्त्यलोकनम् । चान्द्रो मास: पितृदिनं कृष्णाष्टम्यर्धतो भवेत् ॥ १६ ॥ मकरादिराशिषट्क मुदगयनं कर्कटादिगं याम्यम् । राशिद्दयार्क भोगात् षट् त्वृतवः शैविरादयः क्रमशः ॥ १७ ॥ युगमानं सहस्रघ्ना नखरामाब्धयः समाः ४३२०००। तहशांभ- ४३२००० चतुर्षा च चतु सिद्धये कसं गुणः ॥ १८ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy