SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ अंक २] कुमारपाल प्रतिबोध परिचय आ वंशवृक्षमां आपेली व्यक्तिओ जैनसाहित्य अने जैनइतिहासमां सुप्रसिद्ध छे. ए साधुओमांना केटलाक तो घणा मोटा ग्रंथकारो छे अने तेमनी बनावेली अनेक कृतिओ आजे पण जैनसाहित्यनी शोभा वधारी रही छे. आ उपरथी प्रस्तुत ग्रंथकारनो समुदाय केटलो बधो विद्वान् , प्रतिष्ठित, अने साहित्योपासक हतो तेनो ख्याल आवी शके छे. सोमप्रभाचार्यना एक गुरुभ्राता नामे हेमचंद्रे नाभेयने. मि नामर्नु द्विसंधान काव्य बनाव्यु छ जेनुं संशोधन खुद कविचक्रवर्ती श्रीपाले कर्यु हतुं.' सोमप्र. भाचार्यनी गादी उपर सुप्रसिद्ध जगञ्चंद्रसूरि आव्या हता जेओ तपागच्छना नामे ओळखाता सुविस्तृत साधुसमुदायना मूळ पुरुष मनाय छे. पट्टावलिओ प्रमाणे, सोमप्रभाचार्यनो महावीरनी पट्ट परंपरामा ४३ मो नंबर छे. सोमप्रभाचार्यना विद्यमान ग्रंथो कुमारपाल प्रतिबोध सिवाय सोमप्रभाचार्यना बीजा त्रण ग्रंथो उपलब्ध थाय छे. जेमां एक तो सुमतिनाथचरित्र छे. ए ग्रंथमांजैनधर्मना पांचमा तिर्थकर सुमतिनाथनुं चरित्र वर्णवामां आव्यु छे. ते चरित्र पण कुमारपाल प्रतिबोधनी माफक मुख्य करीने प्राकृत भाषामांजरचेलुं छे अने तेमांपण जैनधर्मनासिद्धन्तोनो बोध आपती पुराणकथाओ कल्पित छे. तेनी श्लोकसंख्या लगभग साडा नव हजार उपर छे. पाटणना जैन भंडारोमा ए चरित्रना हस्तलेखो मारा जोवामां आव्या छ बीजो ग्रंथ सूक्तिमुक्तावली नामे प्रसिद्ध १०० पद्यवाळो एक प्रकीर्ण प्रबंध छे. ए प्रबंधन प्रथम पद्य 'सिन्दुरप्रकर' एवा वाक्यथी शरु थतुं १ आ काव्यनी अंतनी प्रशस्तिना केटलाक श्लोको नीचे प्रमाणे छे:-- भक्तः श्रीमुनिचंद्ररिसुगुरोः श्रीमानदेवस्य च श्रीमान् सोऽजितदेवसूरिरभवत् षट्तर्कदुग्धाम्बुधिः । सद्यः संस्कृतगद्यपद्यलहरीपूरेण यस्य प्रभाऽऽक्षिप्ता वादिपरंपरा तृणतुलां धत्ते स्म दूरीकता ।। - धीमानभूद विजयसाररमुष्य शिष्यो यनxxx स्मरस्य शरान् गृहीत्वा । क्लप्तं चतभिरनघं शरयन्त्रमये विश्वं तदेकविशिखेन वशं च निन्ये ॥ श्रीहमचन्द्रसुरिबभूव शिष्यस्तथापरस्तस्य । भवहतये तेन रुतो द्विसंधानप्रबन्धोऽयम् ॥ एकाहनिष्पन्नमहाप्रवन्धः श्रीसिद्धराजप्रतिपन्नबन्धः । श्रीपालनामा कविचक्रवर्ती सुधीरिमं शोधितवान् प्रबन्धम् ॥ २ ए चरित्रनी अंतनी प्रशस्ति पण घणा अंश कुमारपाल-प्रतिबोधना जेवी ज छे, अने ते नीचे प्रमाणे छे: चन्द्रार्की गुरुवृद्धनभसः कर्णावतंसौ क्षितधुर्यों धर्मरथस्य सर्वजगतस्तत्त्वावलोके दृशौ । निर्वाणावसथस्य तोरणमहास्तम्भावभूतामुभावेकः श्रीमुनिचन्द्रसूरिरपरः श्रीमानदेवप्रभुः ॥ शिष्यस्तयोरजितदेव इति प्रसिद्धः सूरिः समग्रगुणरत्ननिधिर्वभूव ।। प्रीति यदनिकमले मुनिभृगराजिरास्वादितश्रुतरसा तरसा बबन्ध ॥ श्रीदेवरिप्रमुखा बभूवुरन्येऽपि तत्वादपयोजहंसाः। येषामबाधारचितस्थितीनो नालीकमत्रीमुदमाततान ॥ विशारदशिरोमणे रजितदेवसरिप्रभोविनेयतिलकोऽभवद् विजयसिंहसरिगुरुः। जगत्त्रयविजेतृभिर्विमलीलवावृतं व्यभेदि न कदाचन स्मरशरैर्यदीयं मनः॥ गुरोस्तस्य पदाम्भोजप्रसादान्मन्दधीरपि श्रीमान् सोमप्रभाचार्यश्चरित्रं सुमतेय॑धात्॥ प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञःक्षमी वाग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याइरत् ॥ सूनुस्तस्य कुमारपालनृपतिप्रीतः पदं धीमतामुत्तंसः कविचक्रमस्तकमाणः श्रीसिद्धपालोऽभवत् । यं व्यालोक्य परोपकारकरुणासौजन्यसत्यक्षमादाक्षिण्यैः कलितं कलौ कृतयुगारम्भो जनो मन्यते ।। तस्य पौषधशालायां पुरेऽणहिलपाटके । निष्प्रत्यूहमिदं प्रोक्तं परार्थान्तं (?) ...... ॥ अनाभोगात् किञ्चित् किमपि मतिवैकल्यवशतः किमप्यौत्सुक्येन स्मृतिविरहदोषेण किमपि । मयोत्सूत्र शास्त्रे यदिह किमपि प्रोक्तमखिलं क्षमन्तां धामन्तस्तदसमदयापूर्णहृदयाः॥ Aho I Shrutgyanam
SR No.009877
Book TitleJain Sahitya Sanshodhak Khand 01 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1922
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy