SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४०% ज्ञान- प्रदीपिका । अथ नौकाण्डः । जलराशिषु लग्नेषु शुक्रजीवेन्दवो यदि । पोतस्यागमनं ब्रूयादशुभश्चेन्न सिद्ध्यति ॥ १ ॥ आरुढछवलग्नेषु वीत्तितेष्वशुभग्रहैः । पोतभंगो भवेन्नी शत्रु भित्र तथा भवेत् ॥२॥ पृष्ठोदयप्रहर्लग्ने संदृष्टे नौव्रजेत्स्थलम् । तग्रहे तु यथा दृष्टे तथा नौदर्शनं वदेत् ॥३॥ वरराश्युदये को दूरमायाति नौस्तथा । चतुर्थे पञ्चमे चन्द्रो यदि नौः शीघ्रमेष्यति ॥४॥ द्वितीये वा तृतीये वा शुक्रश्चेन्नौसमागमः । अनेनैव प्रकारेण सर्व वीक्ष्य वदेद्बुधः ॥५॥ इति नौकाण्डः । इति ज्ञानप्रदीपिकानाम ज्योतिषशास्त्रम् सम्पूर्णम् । Aho! Shrutgyanam
SR No.009876
Book TitleGyan Pradipika tatha Samudrik Shastram
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherJain Siddhant Bhavan Aara
Publication Year1934
Total Pages168
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy