SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ज्ञान- प्रदीपिका । अथ वृष्टिकाण्डः । जलराशिषु लग्नेषु जलग्रहनिरीक्षणे । कथयेष्टि स्तीति विपरीते न वर्षति ॥ १ ॥ जलराशिषु शुक्रेन्दु तिष्ठतो वृष्टिरुत्तमा । जलराशिषु तिष्ठन्ति शुक्रजीवसुधाकराः ॥२॥ आरूढोदयराशी चेत् पश्यन्त्यधिकवृष्टयः । पते स्वक्षेत्रमुच्चं वा पश्यन्ति यदि केन्द्रभम् ||३|| त्रिचतुर्दिवसादन्तर्महावृष्टिर्भविष्यति । लग्नाच्चतुर्थी शुक्रस्यात्तद्दिने वृष्टिरुत्तमा ||४|| क्षत्र पृष्ठोदये जाते पृष्ठोदयग्रहेक्षिते । तत्काले परिवेशदिष्टे वृष्टिर्महत्तरा ॥५॥ केन्द्र षु मन्दभौमज्ञराहवो यदि संस्थिताः । वृष्टिर्नास्तीति कथयेदथवा चण्डमारुतः ॥ ६ ॥ पापसौम्यविमिश्रैश्च अल्पवृष्टिः प्रजायते । चापस्थौ मन्दराहू चेत् वृष्टिर्नास्तीति कीर्तयेत् ॥७॥ शुक्रकार्मुकसन्धिद्धारा वृष्टिर्भविष्यति । इतिवृष्टिकाण्डः । अथ अर्घ्यकाण्डः । उच्च दृष्टे युक्त वात्यय वृद्धिर्भविष्यति । नीचेन युक्ते दृष्टे वा स्यादर्घ्यत्क्षय ईरितः ||१|| मित्रस्वामिवशात् सौम्यामिल' ज्ञात्वा वदेत्सुधीः । वृद्धिरशुभ्रनाशनम् ॥२॥ शुभग्रहयुते पापग्रहयुते दृष्टे त्ववृद्धियो भवेत् ॥ इति प्रकाण्डः । 111 Aho! Shrutgyanam
SR No.009876
Book TitleGyan Pradipika tatha Samudrik Shastram
Original Sutra AuthorN/A
AuthorRamvyas Pandey
PublisherJain Siddhant Bhavan Aara
Publication Year1934
Total Pages168
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy