SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ भास्वत्याम् । २८ हुए इस में १०० का भाग दिया तो फल ० । १६ मिले इसको मध्यम गति 1७10 में युक्त किया तो स्पष्टगति ७ । १६ हुई ||६|| " तात्कालिक मध्यमचन्द्र-चन्द्र केन्द्र-स्पष्ट चन्द्रविधयःखनन्द निघ्नास्तिथयः शशाङ्के केन्द्रे शतघ्नास्तिथयः प्रदेयाः । केन्द्रे क्रमात्खट् शरसप्तदस्त्रैः शोध्यो विधुश्चागशराब्धिस्त्रेः ॥७॥ इन्दुर्द्युवृन्दात्सहितः खसूय्यैश्चराई भागोन युतः समार्द्धात् । चराई भागा विषुवादिमासैः खचन्द्र नेत्रद्वयचन्द्रखांशाः ॥ ८ ॥ पुनर्युवृन्दाद्गगनेषु लब्धम् शीतांशुकेन्द्रे तु युतं प्रकुर्यात् । तत्प्रत्यहं स्युः शतशश्चखण्डा भोग्योद्रवांशैश्च धनं स्फुटः स्यात् ॥६॥ सं० टी०–खनन्दनिघ्नाः तिथयः शशाङ्के ध्रुवके प्रदेयाः शतघ्नास्तिथयः केन्द्र ध्रुव के प्रदेयास्ततः क्रमात् केन्द्रे षट्शरसप्तदस्त्रैः षट्पञ्चाशताधिकसप्तविंशतिशतैः शोध्यो विधुवागशराब्धिदस्त्रैः सप्तपञ्चाशताधिकचतुविंशतिशतैः शोध्यः पुनर्युवृन्दाद् दिनगणात खसूर्यै ५० Aho! Shrutgyanam ----
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy