SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ पञ्चाङ्गस्पष्टाधिकारः। संख्या ८४ ९४ १०३, ११२ १२१ १२८ १३५ १४१ १४५ खण्डा खण्डा अन्तर ७ ७ ७ ७ । ७ । ७ ४२ / ३७ ३७ | ३७ । २९ | २९, २५ ४८ ४८ ४८ २४ । २४ । १२ कलादि भुक्तिः ० ४८ । सूर्य गतिस्पष्ट विधिःभुक्तिं च धृत्वा गुणयेत्स्वभुक्त ___भोग्येन हृत्वाम्बरशून्यचन्द्रैः । लब्धं फलं मध्यगतौ प्रदद्या दहः परं स्यात्परकर्म कार्यम् ॥ ६॥ सं० टी०-भुक्ती धृत्वा भुक्त भोग्य खण्डान्तरेण गुणयेदम्बरशून्यचन्द्रहला लब्धं फलं मध्य गतौ प्रदद्यात् परकर्मकार्यमहः परं स्यात् । (स्पष्टार्कगतिरष्टभिगुणिते सति ग्रहलाघव तुल्या गतिभवति) ॥६॥ "भोग्यारवेः सप्तगुणाच्छताप्ता __सप्तान्विता स्यात् स्फुटसूर्यभुक्तिः ” । भा० टी० - सूर्य की भुक्ति को खण्डान्तर से गुणि १०० का • भाग देने से जो लब्ध मिलै वह मध्यम भुक्ति में युत करने से स्पष्ट गति होती है ॥६॥ . उदाहरण-सूर्य की भुक्ति ७ को खण्डान्तर ४ से गुणा तो Aho ! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy