SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पञ्चाङ्गस्पष्टाधिकारः। यल्लब्धं तेनान्वित इन्दुश्चन्द्रः कर्त्तव्यश्चराहेति समााद् अब्दाद् मेषतुलादितश्च-उन:-युतः कार्यः, मेषादि षण् मासेषु-ऊनः तुलादिषट् मासेषु युतः कर्त्तव्यः (विषुव मेषतौलिकम् ) विषुवादि मासेषु खचन्द्रनेत्रद्वयचन्द्रखांशाश्वराई भागा भवन्ति चराई भागसंस्कारिते सति (वीजदेशान्तराभ्यां संस्कारितः) पुनः दिनगणाद् गगनेषुभिर्यल्लब्धं तच्छीतांशुकेन्द्रे योज्यं तत्प्रत्यहं स्युः (ततो वीजदेशान्तराभ्यां संस्कारितः) केन्द्रो भवति । तस्माच्छतशः भागेन खण्डाःसन्ति । भोग्योद्भवांशैर्धनं स्फुटः स्याच्च केन्द्रे शतशःभागेन चन्द्रखण्डाङ्केषु भुक्तः खण्डः प्राप्यते तदने भोग्यः शतभागादवशिष्टं भुक्तभोग्यखण्डान्तरेण गुणितं शताप्तं भुक्तखण्डके युक्तं कृत्वा चन्द्रे योजयेद् योजिते सति, औदयिकमध्यमेन्दुः स्फुटः स्यात् ॥ ७ ॥ ८ ॥ ९॥ भा० टी०-दिन गण को ९० से गुणा करके मध्यमचन्द्र ध्रुवा में युक्त करै, फिर दिन गण में १२० का भाग देने से जो अंशादि फल मिलै उसे भी उसी में युक्त कर, मेषादि छः राशियों का ०।१२।२।११० यह ऋणचरार्द्ध है और एही तुलादि छः राशियों का धन चराई है । चरार्द्ध को युक्त वा हीन करके २४५७ से शेषित करने से शेष मध्यम चन्द्र होता है, फिर उसको वीज और देशान्तर से संस्कार करने पर बीज देशान्तर संस्कारित मध्यम चन्द्रमा होता है। दिन गण को १०० Aho! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy