SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ वाधिकारः । शतादमम्भो हरिकार्मुकेऽर्ध मुक्तं हि कन्यामृगयोरशीति ॥ १ ॥ तुलालिकुम्भेन्दुगते तमीशे कर्के रवौ षण्णवतिस्तदानीम् । त्रिधाहतं दिग्रसवेदसङ्ख्यै जलाढकं विंशति भागलब्धम् ॥ २ ॥ भवेत्समुद्रादिषु वृष्टिकं त सिं.ब. ज्जलाढसङ्ख्या कथितो मुनीन्द्रैः । अर्द्धार्द्धमर्द्ध च क्रमेण तेषाम् स्यात्पर्वते शेष मिलातले च ॥ ३ ॥ जलाढक बोधकचक्रम् | कि कंऽ कऽध। लिखितराशाविन्दौ मे.वृ.मि.मी. कन्या. म. क. तु.वृ. कुं. जलाढक सङ्ख्या १०० ५० ८० ९६ समुद्रे पर्वते ५० २५ ४० ४८ ३० १५ २४ २८ ४८ Aho! Shrutgyanam भूमौ २० 0. १६ 924 ३७
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy