SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ भास्वस्याम् *"राशीश वर्षेशयुतं त्रिगुण्यं शरेण युक्तं तिथि शेषलाभम् । लाभं त्रिगुण्यं च शरेण युक्तं तिथ्यावशेष व्ययमाननन्ति॥१॥ विंशोतयनुसारेण रव्यादीनां क्रमाद् ध्रुवाः ।। रसदिक् शैलमेघोऽष्टि खस्त्वेकोनविंशतिः ॥ २ ॥ रसानि वाणेन्दुमितानि चाष्टौ घनानि वैचाङ्कधरामितानि । भूपक्षसंज्ञानि खरूपकानि त्वष्टोत्तरीणां रवितो ध्रुवानि" ॥३॥ विंशोत्तरीमतेनार्कादीनां नृपेषु-आयव्ययबोधकचक्रम् । | मे. वृ.मि. क. सिं. क. राशयः १४| ८ | १४| ८ | ११ | १४| आ. सन ११ ५ । २१४/११२ व्य । ११ । ५ । ८ । ११ आ. चन्द्रनृपे १४ | १४ । २ ! आ. भौमनपे सूयनृप गुरुनृपे २।११। २ ११ । १४ । २ । आ. ५ । ११ । ११ । ५ | २ | ११ व्य. बुधनृपे १४ ८ १४ ८ । ११ । १४ । आ. २ | ११| ८ | ५। २ ८ व्य. ११। ५ । ११ । ५ । ८।११ आ. ५ | १४ | ११ ८ ५ | ११ | व्य. शुकनृपे ८ २ । ८ । २ ५ । ८ । आ. ५ | १४ | ११ । ८ । ५ | ११ | व्य. । शनिनृप * उदाहरण-शाका १८३३ में राजा शुक्र है, विंशोत्तरी के मत से शुक्र का ध्रुवा २० है, और मेष राशि का खामी मङ्गर है उक्त रीति से मङ्गल का ध्रुवा ७ है, इन दोनों के ध्रुवा को एक जगह जोड़ देने से २७ हुए इसको ३ से गुणा किया तो ८१ हुए फिर इसमें ५ युक्त किया तो ८६ हुए इप्समें १५ का भाग देने से लब्ध ५ मिल शेष १९ बचे शेष तुल्य ११ लाभ हुए, लब्ध ५ को ३ से गुणा किया तो १५ हुए इसमें ५ और युक्त किया तो २० हुए इसमें १५ का भाग देने से शेष ५ व्यय हुए । Aho ! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy