SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ भास्वत्याम् । ११४ स्वशीघ्रकेन्द्रस्य च मण्डलार्धात् पूर्वापरावक्रगताश्च राशेः। षष्ट्यष्टि भूपाङ्क गुणाःकुदस्रा चक्रादितःप्रापरतोऽस्तगास्यात्॥१७॥ एवं ज्ञवग्वो वसुपञ्चषड्भात् प्रागूनखेटः परतोधिकोऽकोत्॥१८॥ सं०टी०-क्षितिजादिषु विश्वाश्विगन्धर्व दशाङ्गमासैश्चकाई चक्रमूह्यम्, चक्रं द्वादशशतानि तदर्ध चक्राई भौमस्य शीघ्रकेन्द्रो यदा पूर्णचक्रं भवति तस्मात् त्रयोदसे मासे चकाई ज्ञातव्यम्-एवं बुधस्य २ गुरोः ७ भृगोः १० शनेः ६ मासे चकाई भवति, वशीघ्रके. न्द्रस्यच मण्डलार्धात्पूर्वापरा षड्वन्हयो द्वादशतर्क वाणवेदाश्विनः सप्तरसाः क्रमेण वक्रगवासरा भवन्ति भौमस्य यस्मिन् दिनेषट्शतं शीघ्रकेन्द्रं भवति तदिवसात् प्राग षट्त्रिंशदिनै मो वक्र गतिर्भवति, चक्रात परतः षट्त्रिंशदिनैर्मार्गगो भवति, एतेन भौमस्य वऋदिनानि ७२ बुधस्य २४ गुरोः ११२ शुक्रस्य ४८ शनेः १३४॥ चकादितः प्राग परतः षष्ट्यष्टिभुपाङ्क गुणाकुदस्रास्तगः स्यात्, यस्मिन् दिवसे चक्र द्वादशशतपरिमितं भवति तस्मात् चक्रात्प्रागषष्टिदिनैभौमोऽस्तः चक्रात् Aho ! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy