SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रहस्पष्टाधिकारः। परतःषष्टि दिनैरुदयः-एवं गतगम्यदिनानि सर्वेषां ज्ञेयः मङ्गलस्य १२० बुधस्य ३२ जीवस्य ३२ शुक्रस्य ७८ मन्दस्य ४२ अत्र चक्रेण भौमेज्यशनीनां पश्चादस्तः प्रागुदयः, चक्रेण बुध शुक्रयोः प्रागस्तः पश्चादुदयः, एवं षड्भाद् चक्रा द् ज्ञभृग्वोर्वसुपंचदिनानि प्रागस्तः पश्चा. दुदयः,यस्मिन् दिने षट्शत परिमितं चक्रं भवति तादनात प्राग वसदिनैव॒धस्यास्तगः आगामि वसदिनैरुदयः शक्र. स्य षट्शत परिमित चक्रात् प्राग पञ्चदिनैरस्तः परतः पञ्चदिनैरुदयः, अत्र वुधशुक्रयोश्चक्राईन पश्चादस्तं प्रागुदयः, प्रागूनखेटः-अर्कादून ग्रहः प्रागस्तं याति, अ. कौदधिकः परतः पश्चादस्तं याति गणितागतग्रहो यदि खेराश्यादिभिरुनो भवति तदा तस्य प्रागस्तं योऽधिकोभवति तस्यपश्चादस्तं याति, अस्तं ग्रहाणामदृश्यत्वं दृश्यत्वमुदयः॥ १६ ॥ १७ ॥ १८ ॥ 'भौमो गच्छति वक्रातां शुचिशराङ्गे वै स्वशीघ्रोनिते तद्वच्चन्द्र सुतस्त्रयोदश मुनौ जीवोऽरिषट् पर्वते शुक्रः खेषुरसे खगंशुतनयो वह्नीन्दु नागे पुनः कौटिल्यं परि हृत्य पुस्कलगतिर्मार्गीभवेच्छोधिते" ॥१॥ ___ भा०टी०-चक्र १२०० को और चक्राई ६०० को कहते हैं, मङ्गलका अपने चक्र से १३ वें मास में बुधका २ रे वृहस्पतिका ७ वें शुक्रका १० वे शनिका ६ ३ मास में चक्राई होता है, च. Aho! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy