SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ॥ १२॥॥॥२ संबई ॥ વિગત : ઋષભદેવનું કૈલાસ ઉપર નિર્વાણનો ઉલ્લેખ प्रस्तावना: પૂરાણસાર સંગ્રહ સકલકીર્તિ ભટ્ટારક કત દિગંબર સાહિત્યનો અનુપમ ગ્રંથ છે. તેના પાંચમાં સર્ગમાં ભગવાન ઋષભદેવના જીવન વિષયક માહિતી જોવા મળે છે. पञ्चमः सर्गः जिनेन्द्रोऽपि हितं धम्म प्रजाभ्यो देशयन्महीम् । तारयंश्च बहून्भव्यान् विजहार निरञ्जनः ॥१॥ आसंश्चतुशीतिश्च गणा 'गणभृतोऽपि च। तावन्त्येव सहस्राणि मुनीनां मोक्षकाक्षिणाम् ॥२॥ आर्यिकाणां सहस्राणि त्रिंशद् दशगुणानि तु। तथोक्तानि तु पञ्चाशत्सहस्राणयधिकानि च ॥३।। श्रावकाणां सहस्राणि त्रिंशद् दशगुणानि तु। श्राविकाणां प्रमाणं तु सहस्रः शतपञ्चकैः ॥४॥ ययुः पूर्वसहस्राणि शताभ्यस्तानि विंशतिः। कौमारेऽतस्त्रयः षष्टिः राज्यस्यैकं च संयमे ॥५॥ उक्तश्चसप्ततिलक्षा कोटिः पट्पञ्चाशत्सहस्रसंयुक्ता। पूर्वस्य तु प्रमाणं बोद्धव्या वर्षकोटीनाम् ॥६॥ ॥७०५६००००००००००।। नक्षत्रं चोत्तराषाढं माङ्गल्येषु च सप्तसु। निर्वाणमभिजिद्योगे पुरूदेवस्य पूज्यते ॥७॥ उक्तश्चस्वर्गावतरणं जन्म विवाहराज्याभिषेकनिःक्रमणम् । केवलबोघो निर्वाणं सप्त च मङ्गलानि पुरोः ॥८॥ Puran Sarsangrah Vol. IV Ch. 22-B, Pg. 1280-1284 Puran Sarsangrah -33360
SR No.009854
Book TitleAshtapad Maha Tirth 01 Page 001 to 087
Original Sutra AuthorN/A
AuthorRajnikant Shah, Kumarpal Desai
PublisherUSA Jain Center America NY
Publication Year2011
Total Pages87
LanguageHindi, Sanskrit, Gujarati
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy