SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Ashtapad Maha Tirth "जरामृत्युभयं नास्ति धर्माधमौ युगादिकम् । नाधर्मं मध्यमं तुल्या हिमादेशात्तु नाभितः।।१०।। ऋषभो मरुदेव्यां च ऋषभाद् भरतोऽभवत्। ऋषभोदात्तश्रीपुत्रे शाल्यग्रामे हरिं गतः॥११॥ भरताद् भारतं वर्ष भरतात् सुमतिस्त्वभूत् ।।" -अग्निपुराण, अध्याय १० नाभिस्स्वजनयत्पुत्रं मरुदेव्या महाद्युतिः। ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् ।। ४०॥ ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः। सोऽभिषिच्याथ भरतं पुत्रं प्रावाज्यमास्थितः॥४१॥ हिमाऔँ दक्षिणं वर्ष भरताय न्यवेदयत्। तस्माद् भारतं वर्ष तस्य नाम्ना विदुर्बुधाः॥४२॥ -वायुमहापुराण पूर्वार्ध, अध्याय ३३ "नाभिस्त्वजनयत् पुत्रं मरुदेव्या महाद्य तिम् ।।५९ ।। ऋषभं पार्थिवं श्रेष्ठं सर्वक्षत्रस्य पूर्वजम्। ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः॥६०॥ सोऽभिषिच्यर्षभः पुत्रं महाप्राव्राज्यमास्थितः। हिमाह्व दक्षिणं वर्ष तस्य नाम्ना बिदुर्बुधाः।। ६१॥" -ब्रह्माण्डपुराण पूर्वार्ध, अनुषड्गःपाद, अध्याय १४ "नाभिर्मरूदेव्यां पुत्रमजनयत् ऋषभनामानं तस्य भरतः पुत्रश्च तावदग्रजः तस्य भरतस्य पिता ऋषभः हेमाद्रेर्दक्षिणं वर्ष महद् भारतं नाम शशास।" - वाराहपुराण, अध्याय ७४ "नाभेनिसर्ग वक्ष्यामि हिमांकेडस्मिन्निबोधत। नाभिस्त्वजनयत् पुत्रं मरुदेव्यां महामतिः।।१९।। ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूजितम्। ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः।।२०।। सोऽभिषिच्याथ ऋषभो भरतं पुत्रवत्सलः। ज्ञानं वैराग्यमाश्रित्य जित्वेन्द्रियमहोरगान् ॥२१॥ सर्वात्मनात्मन्यास्थाप्य परमात्मानमीश्वरम् । नग्नो जटो निराहारोऽचीरी ध्वान्तगतो हि सः।।२२।। निराशस्त्यक्तसंदेहः शैवमाप परं पदम्। हिमाद्रेर्दक्षिणं वर्ष भरताय न्यवेदयत्।। २३॥ तस्मातु भारतं वर्ष तस्य नाम्ना विदुर्बुधाः।" -लिड्गपुराण, अध्याय ४७ "न ते स्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वदा। हिमाह्वयं तु वै वर्ष नाभेरासीन्महात्मनः॥२७॥ तस्यर्षभोऽभवत्पुत्रो मरुदेव्यां महाद्युतिः। ऋषभाद्भरतो जज्ञे ज्येष्ठः पुत्रशतस्य सः॥२८॥" - विष्णुपुराण, द्वितीयांश, अध्याय १ "नाभेः पुत्रश्चय ऋषभः ऋषभाव भरतोऽभवत् । तस्य नाम्ना त्विदं वर्ष भारतं चेति कीर्त्यते।।५७॥" -स्कन्धपुराण, माहेश्वरखण्ड, कौमारखण्ड, अध्याय ३७ * भगवान् ऋषभदेव और ब्रह्मा : लोक में ब्रह्मा नाम से प्रसिद्ध जो देव है वह जैन-परम्परानुसार, भगवान् ऋषभदेव को छोड़कर दूसरा नहीं है। ब्रह्मा के अन्य अनेक नामों में निम्नलिखित नाम अत्यन्त प्रसिद्ध हैं : Adipuran -36 30
SR No.009854
Book TitleAshtapad Maha Tirth 01 Page 001 to 087
Original Sutra AuthorN/A
AuthorRajnikant Shah, Kumarpal Desai
PublisherUSA Jain Center America NY
Publication Year2011
Total Pages87
LanguageHindi, Sanskrit, Gujarati
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy