SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ . ज्योतिषप्रश्नफलगणना आकाराक्षर में घरे तो शोक-सम्यक् ताप, सब प्राणियों से विरोध आवतजन्य रोग, क्लेश कहना ॥ २ ॥ इकारे परमं सौख्यं सिद्धिश्चैव प्रजायते । नश्यन्ति सर्वदुःखानि धनं धान्यं प्रजायते। ३ ॥ ईकारे पुत्रलाभश्च धनलाभस्तथैव च।। सिध्यन्ति सर्व कार्याणि सौभाग्यमतुलं भवेत् ॥ ४ ॥ उकारे शोकसंतापो वियोगश्च भवेद् ध्रुवम् । दुःखं चैव भवेद्धौरमापच्चैव न संशयः ॥ ५ ॥ ऊकारे लभ्यते स्थान प्रतिष्ठा चैव शोभना । सिध्यन्ति सर्वकार्याणि यच्चिन्तयति तद्भवेत् ॥ ६ ॥ ऋकारे प्रोतिरतुला स्वर्णलाभश्च नित्यशः । सिध्यन्ति सर्वकार्याणि लाभश्चात्र न संशयः ॥ ७ ॥ इकार में परम सुख, सर्व कार्यों की सिद्धि, सर्व दुःखों का नाश, धन-धान्य की वृद्धि कहना ॥ ३॥ - - ईकार में धन, पुत्र का लाभ, सर्व कार्योकी सिद्धि सौभाग्य अत्यंत हो ॥४॥ उकाराक्षर में शोक सम्यक्ताप चित्त में निश्चय कर के वियोग हो और बड़ा दुःख हो निःसंदेह विपत्ति हो ॥ ५ ॥ ऊकार में स्थान का लाभ हो, अच्छी प्रतिष्ठा सर्व कार्यों की सिद्धि और जोजो चित्त में चिन्तन करे सो हो ।। ६ ।। ऋकार मे अत्यन्त प्रीति, स्वर्ण का नित्य ही लाभ, सर्व कार्य सिद्ध हो, लाभ निःसंदेह हो ।। ७ ।। ऋकारे जायते व्याधिदु:खसंताप एव च। मित्रः सह विरोधश्च जायते नात्र संशयः ॥ ८॥ लकारे लभते सिद्धि मित्रः सह समागमम् । आरोग्यं जायते नित्यं राजसन्मानमेव च ॥ ९॥ लकारे दृश्यते हानिाधिश्चैव भविष्यति । संपत्तिहरणं नित्यं कार्यहानिनं संशयः ॥१०॥ एकारे वृश्यते सिद्धिमित्रः सह समागमः । ततश्च लभते स्थानं सुखं चैव न संशयः ॥ ११ ॥ http://www.Apnihindi.com
SR No.009846
Book TitleJyotish Prashna Falganana
Original Sutra AuthorN/A
AuthorDayashankar Upadhyay
PublisherChaukhamba Vidyabhavan
Publication Year1975
Total Pages53
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy