SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ अनुगदराई (२२९) किं तं अचित्ता अचित्ता-सुवण्ण-रयय-मणि-मोत्तिय संख-सिल-पयाल - रत्तरपणाणं संत-सारसावएस्स झवणा से तं अचित्ता से किं तं मीसया मीसया दासाणं दासीणं आसाणं हत्यीणं समाभरियाउज्जालं कियाणं झयणा से तं मीसया से तं लोइया से किं तं कुप्पावयणिया कुप्पावयणिया तिविहा पन्नत्ता तं जहा सचित्ता अचित्ता मीसया से किं तं सचित्ता सचित्ता तिविहा पत्ता तं जहा-दुपयाणं चउप्पयाणं अपयाणं दुपयाणं-दासाणं दासीणं चउप्पयाणं- आसाणं हत्यीणं अपयाणं अंबाणं अंबडागाणं झवणा से तं सचित्ता से किं तं अचित्ता अचित्ता-सुवण्ण-रयय-मणिमोत्तिय संख-सिल-प्पवाल - रत्तर - यणाणं संत-सार-सावएजस्स झवणा सेतं अचित्ता से किं तं मीसवा मीसा-दासाणं दासीणं आसाणं हत्थीणं समाभरियाउञ्जालंकियाणं झवणा से तं मीसया से तं कुम्पावयणिया से किं तं लोगुत्तरिया लोगत्तरिया तिविहा पत्रत्ता तं जहा सचित्ता अचित्ता मीसया से किं तं सचित्ता सचित्ता-सीसाणं सिस्सिणीणं सिस्सिणीण झवणा से तं सचित्ता से किं तं अचित्ता अचित्ता-पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछणाणं झवणा से तं अचित्ता से किं तं मीलया मीस्या-सीसाणं सिस्सिणियाणं सभंडमत्तोवगरणाणं झवणा से तं मीसया से तं लोगुतरिया से तं जाणंगसरीर-भवियसरीर वतिरित्ता दव्वज्झवणा से तं नोआगमओ दव्वज्झवणा से तं दव्यज्झवणा से किं तं भावज्झवणा भावझवणा दुबिहा पत्रत्ता तं जहा-आगमओ य नोआगमओ भावज्झवणा से किं तं नो आगमओ भावज्झवणा नो आगमओ भावज्झवणा दुविहा पत्रत्ता तं जहापसत्या य अपसत्थाय से किं तं पसत्या पसत्या चउव्विहा पत्ता तं जहां कोहझवणा [माणझवणा मायज्झवणा] लोपज्झवणा से तं पसत्या से किं तं अपसत्या अपसत्या तिविहा पत्रत्ता तं जहा - नाणज्झवणा दंसणझवणा चरितज्झवणा से तं अपसत्या से तं नोआगमओ भावज्झवणा से तं भावज्झवणा से तं झवणा से तं ओहनिष्फण्णे से किं तं नामनिप्पण्णे नामनिफण्णे- सामाइए से समासओ चडव्विहे पत्रत्ते तं जहा नामसामाइए ठवणसामाइए दव्यसामाइए भावसामाइए नाम- इवणाओ गयाओ से किं तं दव्वसामाइए दव्वसामाइए दुविहे पत्रते तं जहा- आगमओ य नोआगमओ य से किं तं आगमओ दव्वसामाइए आगमओ दव्यसामाइए जस्स णं सामाइए त्ति पदं सिक्खियं ठियं जियं मियं परिजियं [नामसमं घोससमं अहीणक्खरं अणञ्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवञ्चामेलियं पडिपुत्रं पडिपुत्रघोस कंठोगविप्पमुक्कं गुरुवायणोवगयं से णं वायणाए पुच्छणाएं परियट्टणाए धम्मकहाए नो अनुप्पेहाए । कम्हा अनुषओगो दव्वमिति कट्टु नेगमस्स एगो अनुवउत्तो आगमओ एगे दव्वसामाइए दोण्णि अनुवउत्ता आगमओ दोणि दव्वासामइयाई तिण्णि अनुवउत्ता आगमओ तिष्णि दव्यसामाइयाई एवं जावइया अनुवउत्ता तावइयाई ताई नेगमस्स आगमओ दव्वसामाइयाइं एवमेव ववहारस्स वि संगहस्स एगो वा अणेगा वा अनुवउत्तो वा अनुवत्ता वा आगमओ दव्वसामाइए वा दव्वसामाइयाणि वा से एगे दव्वसामाइए उज्जुसुयस्स एगो अनुवउत्तो आगमओ एगे दव्वसामाइए पुहत्तं नेच अछइ तिण्डं सद्दनयाणं जाणए अनुवउत्ते अवस्थू कम्हा जइ जाणए अनुवउत्ते न भवइ से तं आगमओ दव्वसाभाइए से किं तं नोआगमओ दव्वसामाइए नो आगमओ दव्वसामाइए तिविहे पत्रत्ते तं जहा जाणगसरीरदव्वसम्माइए भवियसरीरदव्यसामाइए जाणगसरीर भविय सरीर वतिरित्ते दव्वसामाइए से किं तं जाणंगसरीरदव्वसामाइए जाणगसरीरदव्वसामाइए - सामाइए ति पयत्थाहिगारजाणगस्स जं सरीरयं वयगय - चुय - घावियचत्तदेहं जीवविप्पजढं सेज्जागयं वा संधारमयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ वएजा-अहो णं इमेणं सरीरसमुस्सएणं जिगदिद्वेणं भावेगं सामाइए ति पयं आघवियं [पन्नवियं परूवियं दंसियं निदंसियं] उवदंसियं जहा को दितो अयं महुकुमे आसी अयं घयकुंभे For Private And Personal Use Only
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy