SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - सुर-१२१ सुवण्ण-रयय-मणि-मोत्तिय संख-सिल-प्पवाल-रतरय जाणं संत-सार-सावएसस्स आए से तं अचित्ते से कितं मीसए मीसए-दासाणं दासीणं आसाणं हत्यीणं समाभरियाझालंकियाणं आए से तं नीसए से तं कुप्पावयणिए से किं तं लोगुत्तरिए लोगुत्तरिए तिविहे पत्रत्ते तं जाहा-सचित्ते अचित्ते मीसए से किं तं सचित्ते सचित्ते-सीसाणं सिस्सिणीणं आए से तं सचित्ते से किं तं अचित्ते अचित्तेपडिग्गहाणं वत्याणं कंबलाणं पायपुंछणाणं आए से तं अचित्ते से किं तं मीसए मीसए-सीसाणं सिस्सिणियाणं सभंडभत्तोवगरणाणं आए से तं मीसए से तं लोगुधरिए से ते जाणगसरीरभवियसरीर-यतिरितेदव्याए से तं नोआगमओ दब्बाए से तं दवाए से किं तं भावाए भावाए दुविहे पन्नत्तेतं जहा-आगमओय नोआगमओय से किंतं आगमओ भावाए-आगमओ भावाए-जागए उवउते से तं आगमओ मायाए से किं तं नोआगमओ पावाए नोआगमओ भावाए दुविहे पत्रत्ते तं जहा-पसत्ये य अपसत्ये य से किं तं पसत्ये पसत्ये तिविहे पत्रत्ते तं जहा-नाणाए दंसणाए चरित्ताए से तं पसत्ये से किं तं अपसत्ये अपसत्ये चउव्यिहे पन्नत्ते तं जहा कोहाए माणाए पायाए लोपाए से तं अपसत्ये से तं नोआगमओ भावाए से तं मावाए से तं आए से किं तं झवणा झवणा घउव्यिहा पन्नता तं जहा-नामग्झयणा ठवणझवणा दबावणा मावझवणा नाम इवणाओ गयाओ से किं तं दय्यग्झवणा दव्यञ्जवणा दुविहा पत्रत्ता तं जहा-आगमओ य नोआगमओ य से किं तं आगमओ दव्यज्झवणा आगमओ दवझवणा-जस्सणं झवणे ति पदं सिक्खियं ठियं जियं मियं परिजिपं [नामसमं घोसममं अहीणक्खरं अणधखरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुत्रं पुडिपुत्रघोतं कंठोडविष्पमुक्कं गुरुवायणोवगयं से णं तत्य वायणाए पुच्छाणाए परियट्टणाए धम्पकहाए नो अनुप्पेहा कहा अनुदओगो दव्वमिति कट्ट नेगमस्स एगो अनुवउत्तो आगमओ एगा दवझवणा दोषिण अनुवउत्ता आगमओ दोग्णीओ दव्यज्झवणाओ तिण्णि अनुवउत्ता आगमओ तिण्णीओ दव्यज्झवणाओ एवं जावइया अनुवउत्ता तावइयो ताओ नेगमस्स आगमओ दव्यग्झवणाओ एवमेव ववहारस्स वि संगहस्स एगो या अणेगा वा अनुवउत्तो वा अनुवउत्ता या आगमओ दव्यज्झवणा या दव्वझवणाओ वा साएगादब्यज्झवणा उन्मुसुयस्स एगो अनुवउत्तो आगमओ एगा दवझवणा पुहत्तं नेच्छइ तिण्हं सदनयाणं जाणए अनुवउत्ते अवत्यू कहा जइ जाणए अनुवउत्ते न भवइ से तं आगमओ दवझवणा से किं तं नो आगमओ दव्यझणा नोआगमओ दव्यज्झवणा तिविहा पत्रत्ता तं जहा-जाणगसरीरदव्यज्झवणा मवियसपरदव्यज्झषणा जाणगसरीर-मविय-सरीर-वतिरित्ता वझवणा से किं तं जाणंगसरीरदव्यज्झवणा जाणगसरीरदव्यन्झवणा-झवणे ति पयत्याहिगारजाणगस्सजं सरीरयं यवगय-धुयचाविय-वत्तदेहं जीवविष्पसदं सेञ्जागयं वा संघारगयं वा निसीहियागयं वा सिद्धसिलातलगर्य वा पासित्ता णं कोई वएजा-अहो णं इमेणं सरीरसमुस्सएणं जिणदिद्वेणं मावेणं झवणे ति पयं आधयियं पन्नवियं परवियं दंसियं निदंसियं उवदंसियं जहा को दिलुतो अयं महुकुंभे आसी अयं घयकुंमे आसी से तं जाणगसरीरदव्यग्झवणा से किं तं मवियसरीरदव्यज्झवणा मवियसरीरदब्बन्झवणा-जे जीवे जोणिजम्मणनिक्खते इमेण व आदत्तएर्ण सरीरसमुस्सएणं जिणदिवेणं भावेणं झवणेत्ति पयं सेयकाले सिक्खिस्सइन ताव सिक्खइ जहा को दिलुतो अयं महुकुंभे भविस्सइ अयंच्यकुंभे भविस्सइसे तं मवियसरीरदबझवणासे किंतंजाणगसरीर-मवियसरीर-यतिरित्ता दवझवणा जाणगसरीर-मविय-सरीर-वतिरित्ता दवझवणा तिविहा पत्रता तं जहा लोइया कुप्पाययणिया लोगुत्तरिया से किं तं लोइया लोइया तिविहा पनत्ता तं जहा-सवित्ता अचित्ता मीसया से किं तं सचित्ता सचित्ता तिविहा पन्नत्ता तं जहा-दुपयाणं चउप्पयाणं अपयाणं दुपयाणदासाणं दासीणं धउपयाणं-आसाणं हत्यीणं अपयाणं-अंबाण अंबाडगाणं झवणा से तं सचिता से For Private And Personal Use Only
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy