SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुओगदायां - (३२०) जोणिजम्मणनिखंते [इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिष्टेणं मावेणं अमीणे त्ति पयं सेयकाले सिक्खिस्सइ न ताव सिक्खइ जहा को दिद्रुतो अयं महुकुंभे भविस्सइ अयं अयं धयकुंभे भविस्सइ) से तं भवियसरीरदव्वझीणे से किं तं जाणगसरीर-मवियसरीर-चतिरित्ते दब्बझीणे जाणगसरीर-मवियसरीरवतिरिते दव्यज्झीणे-सव्वागाससेढी से तं जाणगसरीर-पवियसरीरयतिरिते दवझीणे से तं नोआगपओ दव्यज्झीणे से तं दबझीणे से किं तं मावन्झीणे भावज्झीणे दुविहे पत्रत्ते तं जहा-आगपओ य नोआगमओ य से किं तं आगमओ भावगीणे आगमओ भावग्झीणे-जाणए उवउत्ते से तं आगमओ भावझीणे से किं तं नोआगमओ भावज्झीणे नोआगमओ भावज्झीणे।१५०-२1-180-2 (३२८) जह दीवा दीवसयं पइप्पए सोय दिपए दीवो दीवसमा आयरिया दिपंतिपरं च दीवैति ||१२६||-120 (३२१) से तं नोआगमओ भावझीणे से तंभावन्झीणे से तं अज्झीणे से किंतं आए आए चउविहे पन्नते तं जहा-नामाए ठवणाए दव्याए भावाए नाम-दुवणाओ गयाओ से किं तं दच्याए दव्याए दुविहे पत्रत्ते तं जहा-आगमओ य नोआगमओ य से किं तं आगमओ दव्याए आगमओ दवाए-जस्सणं आए ति पदं सिक्खियं ठियं नियं मियं परिजियंजाब कम्हा अनुवओगो दवमिति फटु नेगमस्स एगो अनुवउत्तो आगमओ एगे दव्वाए दोण्णि अनुवउत्ता आगमओ दोणि दव्याया तिणि अनुवउत्ता आगमओ तिणि ददाया एवं जावइया अनुवउत्ता तावइया ते नेगमस्स आगमओदव्याया एवमेव ववहारस्स विसंगहस्स एगोवा अणेगा वा अनुवउत्तो वा अनुवउता वा आगमओ दव्याए वा दव्वाया वा से एगे दवाए उजुसुयस्स एगो अनुवउत्तो आगमओ एगे दव्याए पुहत्तं नेच्छाइ तिण्हं सद्दनयाणंजाणए अनुवउत्ते अवत्यू कम्हा जइ जाणए अनुक्उत्तेन भवइ से तं आगमओ दव्याए से किं तं नोआगमओ दव्याए नोआगमओ दव्याए तिविहे पत्रत्ते तं जहाजाणगसरीरदब्याए भवियसरीरदव्याए जाणगसरीर-भवियसरीर-वतिरिते दवाए से किं तं जाणगसरीरदव्याए जाणगसरीरदव्याए-आए ति पपत्याहिगारजाण-गस्स जंसरीरयं ववगय-चुयचाविय-चत्तदेहं जीवविषजढं सेद्धागयं या संथारगयं वा निसीहियागयं या सिद्धसिलातलगयं वा पासित्ताणं कोइ यएजा-अहोणं इमेणं सरीरसमुस्सएणं जिणदिवेणंभावेणं आए त्ति पयं आपयियं पत्रवियं परूवियं सियं निदंसियं उयदेसियं जहा को दिर्बुतो अयं महुकुंभे आसी अयं पयकुंभे आसी से तं जाणगसरीरदव्वाए से किं तं भवियसरीरदव्याए भवियसरीरदवाए-जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आदत्तएणं सरीसमुस्सएणं जिणदिष्टेणं भावेणं आए ति पयं सेयकाले सिक्खिस्सइ न ताव सिक्खइ जह को दिईतो अयं महकुंभे पविसइ अयं घयकुंभे भविस्सइ से तं मयियसरीर दव्याए से किं तं जाणगसरीर-भवियसरीर-चतिरिते दवाए जाणगसरीर-मवियसरीर-वतिरित्तेदव्याए तिविहे पाते तंजहा-लोइए कुप्पावयणिए लोगुतरिए से किं तं लोइए लोइए तिबिहे पत्ते तं जहा-सक्तेि अचित्ते मीसए से किं तं सचित्ते सचित्ते तिविहे पन्नत्ते तं जहा-दुपयाणं चउप्पयाणं अपयाणं दुपयाणं-दासाणं दासीणं घउप्पयाणं-आसाणं हत्यीणं अपयाणं-अंडाणं अंबाडगाणं आए से तं सचिते से किं तं अचिते अचित्त-सुयण्ण-रयय-मणिमोत्तिय-संख-सिल-प्पवाल-रत्तरयणाणं संत-सार-सावएस्स आए से तं अचित्ते से किं तं मीसए मीसए-दासाणं दासीणं आसाणं हत्यीणं समामरियाउनालंकियाणं आए सेतं मीसए से तं लोइए से किं तं कुप्पावयणिए कुप्पावयणिए तिविहे पत्रत्ते तं जहा-सचित्ते अचित्ते मीसए से किं तं सचित्ते सचित्ते तिविहे पन्नत्ते तं जहा-दुपयाणं चउप्पयाणं अपयाणं दुपयाणं-दासाणं दासीणं चउप्पयाणंआसाणं हत्यीणं हत्यीणं अपयाण-अंबाणं अंबाडगाणं आए सेतं सचित्ते से किं तं अचित्ते अचित्ते For Private And Personal Use Only
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy