SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-२५३ अद्धकरिसो करिसो अद्धपलं पलं अखतुला अद्धभारो मारो दो अद्धकरिसा करिसो दो करिसा अद्धपलं दो अद्धपलाई पलं पंचुत्तरपलसइया तुला दस तुलाओ अद्धमारो पारो दो अद्धकरिसा करिसो दो करिसा अखपलं दो अद्धपलाइं पलं पंचुत्तरपलसइया तुला दस तुलाओ अद्धभारो बीस तुलाओ पारो एएणं उम्माषणप्पमाणेणं किं पओयणं एएणं उम्माणप्पमाणेणं पत्त-अगरु-तगरचोयय-कंकम-खंड-गुल-मच्छंडियादीणं दव्याणं उम्माणप्पमाणनिवित्ति लक्खणं मया से तं उमाणे से किं तं ओमाणे ओमाणे-जण्णं ओमिणिजइ तंजहा-हत्येण या दंडेण या धणुणा या जुगेण या नालियाए वा अखेण या मुसलेण वा।१३२-१132-1 (२५४) दंडंधणुंजुर्गनालियं च अक्खं मुसलं चचउहत्य दसनालियं च रज्जु वियाण ओमाणसण्णाए ||१३|-93 (२५५) वत्युम्मिहत्यमेझं खित्ते दंडंधणुंच पंचम्मि खायं च नालियाए वियाण ओमाणसण्णाए ॥९४-94 (२५६) एएणं ओमाणप्पमाणेणं किं पओयणं एएणं ओमाणप्पमाणेणं खाय-चिय-रचियकरकचिच-कड-पड-पित्ति-परिक्खेवसंसियाणं दव्याणं ओमाणप्पमानिव्यित्तिलक्खणं भवइ से तं ओमाणे से किं तं गणिमे गणिमे-जण्णं गणिज्जइ तं जहा एगो दस सयं सहस्सं दससहस्साई सयसहस्सं दससयसहस्साई कोडी एएणं गणिमप्पमाणेणं किं पओयणं एएणं गणिमप्पमाणेणं पितग-पिति-भत्त-वेयण-आय-व्वयसंसियाणं दवाणं गणिमप्पमाणनिवित्तिलक्खणं पबइ से तं गणिमे से किं तं पडिमाणे पडिमाणे-जणं पडिभिणिज्जातं जहा-गुंजा कागणी निष्कायो कम्ममासओ मंडलओ सुवण्णो पंच गुंजाओ कम्ममासओ चत्तारि कागणीओ कागणीओ कम्ममासओ तिणि निष्फावा कम्पमासओ एवं चउक्कओ कम्ममासओ बारस कम्ममासया मंडलओ एवं अडयालीसाए कागणीओ मंडलओ सोलस कप्ममासया सुयण्णो एवं घउसडीए कागणीओ सुवण्णो एएणं पडिमाणपमाणेणं किं पओयणं दव्वाणं पडिमाणप्पमाणनिविकत्तिलक्खणं भवइ से तंपडिमाणे से तं विभागनिष्फण्णे से तंदव्यप्पामाणे ।१३२-192 (१९७) से किं तं खेत्तप्पमाणं खेत्तप्पमाणे दुविहे, पएसनिफन्ने य विभागनिष्फण्णे य से किं तं पएसनिष्फण्णे एगपएसोगाढे दुपएसोगाढे तिपए सोगाढे जाव दसपएसोगादे संखेनपएसोगाढे असंखेअपएसोगाढे से तं पएसनिफण्णे से किं तं विमागनिष्फण्णे।१३३.9-133-1 (२५८) अंगुल विहत्यि रयणी कुच्छी धणु गाउयं च बोधव्यं जोयण सेढी पयरं लोगमलोगे यि य तहेव ॥९५498 (२५९) से कितं अंगुले अंगुले तिविहे पन्नते तं जहा-आयंगुले उस्सेहंगुले पमाणंगुले से कि तं आयंगुले आयंगुले-जे णं जया मणुस्सा भवंति तेसिणं तया अप्पणो अंगुलेणं दुवालस अंगुलाई मुहं नयमुहाई पुरिसे पमाणजुत्ते मयइ दोणीए पुरिसे माणजुत्ते मयइ अद्धमारं तुलमाणे पुरिसे उम्माणुजुत्ते भयइ।१३३-२|-133-2 (२६०) माणुप्माणप्पमाणजुत्ता लक्खणवंजणगुणेहिं उववेया उत्तमकुलप्पसूया उत्तमपुरिसा मुणेयव्या ॥९६||-88 (२५१) होति पुण अहियपुरिसा अट्ठसयं अंगुलाण उबिद्धा छण्णउइ अहमपुरिसा चउरुत्तरा पझिमिलाउ १९७||-97 For Private And Personal Use Only
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy