SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir · अनुओगसराई ( २५० ) (२५०) कम्मे सिप्प सिलोए संजोग समीवओ य संजूहे इस्सरिया वत्रेण यतद्धितनामं तु अट्ठविहं 118211-02 (२५१) से किं तं कम्मनामे कम्मनामे- दोसिए सोत्तिए कप्पासिए भंडवेयालिए कोलालिए से तं कम्मनामे से किं तं सिप्पनामे सिप्पनामे-यत्थिए तंतिए तुनाए तंतुवाए पट्ट्कारे देअडे वरुडे पुंजकारे कटुकारे छत्तकारे बज्झकारे पोत्यकारे चित्तकारे दंतकारे लेप्पकारे कोट्टिमकारे से तं सिम्प्पनामे से किं तं सिलोगनामे सिलोगनामे - समणे मारणे सव्वातिही से तं सिलोगनामे से किं तं संजोगनामे संजोगनामे- रज्जो ससुरए रण्णो जामाउए रण्णो साले रण्णो माउए रज्णो भगिणीवई सेतं संजोगनामे से किं तं समीवनाने समीवनामे-गिरिस्स समीबे नगरं गिरिनगरं विदिसाए समीचे नगरं वेदिसं वेत्राए समीचे नगरं वेत्रायडं तगराए समीवे नगरं तगरायडं से तं समीवनामे से किं तं संजूहनामे तरंगवतिकारे मलयवतिकारे अत्ताणुसट्टिकारे बिंदुकारे से तं संजूहनामे से किं तं इस्सरियनामे इस्सरियनामे- राईसरे तलवरे माडंबिए कोडुबिए इब्मे सेट्टी सत्यवाहे सेणायई से तं इस्सरियनामे से किं तं अवचनामे अरहंतमाया चक्कवट्टिमाया बलदेवमाया वासुदेवमाया रायमाया गणरायमाया से तं अवचनामे से तं तद्धितए से किं तं धाउए धाउए-भू सत्तायां परस्मैभाषा एघ वृद्धी स्पर्द्ध संहर्षे गाधू प्रतिष्ठा-लिप्सयोः ग्रन्ये च बाधू लोडने से तं धाउए से किं तं निरुत्तिए-मह्यां शेते महिषः भ्रमति च रीति च भ्रमरः मुहुर्मुहुर्लसति मुसलं कपिरिव लम्बते त्येति च करोति कपित्यं चिश्च करोति खल्लं च भवति चिक्खल्लं उर्ध्वकर्णः उलूकः खस्य माला मेखला से तं निरुत्तिए से तं भावप्पमाणे से तं पमाणेणं से तं दसनामे से तं नामे ॥१३०/-130 (२५२ ) से किं तं प्रमाणे पमाणे चउव्विहे पनते तं जहा दव्वप्यमाणे खेत्तप्पमाणे कालप्यमाणे मावप्पमाणे १३१-131 (२५३) से किं तं दव्वप्यमाणे दव्वप्पमाणे दुविहे प० पएसनिष्कण्णे य विभागनिष्फण्णे य से किं तं पएसनिष्फण्णे परमाणुपोग्गले दुपए सिए जाव दसपएसिए संखेज्जपएसिए असंखेजपएसिए अनंतपएसिए से तं पएसनिष्फण्णे से किं तं विभागनिष्फल्मे पंचविहे पशते तं जहा माणे उम्माणे ओमाणे गणिमे पहिमाणे से किं तं माणे दुविहे प० धत्रमाणप्पमाणे रमाणप्यमाणे य से किं तं धनमाणप्पमाणे दो असतीओ पसती दो पसतीओ सेतिया बत्तारि सेतियाओ कुलओ चत्तारि कुलया पत्यो चत्तारि पत्यया आढगं चत्तारि आढगाई दोणो सि आढगाई जहण्णए कुंभे असीइं आढगाई मज्झिमए कुंभे आढगसतं उक्कोसए कुंभे अट्टआढगसतिए वाहे एएणं धत्रमाणप्प- माणेणं किं पओयणं एएणं धनमाणप्यमाणेणं मुत्तोलीमुरव - इडर - अलिंद - ओचारसंसियाणं धत्राणं धनमाणप्यमाणनिव्वित्तिलक्खणं भवइ से तं धत्रमाणप्पमाणे से किं तं रसमाजप्पमाणे धन्नमाणप्पमाणओ चउभागविवढिए अमितरसिहाजुत्ते रसमाणप्पमाणे विहि तं जहा- चउसट्टिया बत्तीसिया सोलसिया अट्टभाइया चउभाइया अद्धमाणी माणी दो घउसट्टियाओ बत्ती - सिया दो बत्तिसियाओ बत्तीसियाओ सोलसिया दो सोलसियाओ अडमाइया दो अट्टभाइयाओ चउभाइया दो घउमाइयाओ अद्धमाणी दो अद्धमाणीओ माणी एएणं रसमाणप्पमाणेणं कि पओ- यणं एएणं रसमाणप्पमाणेणं वारग-घडण - करग - कलसिय- गगरि-दइय-करोडिय-कुंडियसंसि याणं रसाणं रसमाणप्प-माणनिव्वित्तिलक्खणं भवइ से तं रसमाणप्पमाणे से तं माणे से किं त उम्माणे उम्माणे जण्णं उम्मिणिजइ तं जहा For Private And Personal Use Only
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy