SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी - (41) भूमिय-गमवक्कंतियमणुस्साणं नो संजयासंजय-सम्मदिहि-पञ्जत्तग-संखेजयासाउय-कमभूमिय-गब्म- वक्कंतियमणुस्साणं जइ संजय-सम्मदिद्वि-पत्तग-संखेनयासाउय-कम्मममियगमवक्कंतियमणुस्साणं-किं पमत्तसंजय-सम्पदिहि-पऊत्तग-संखेजवासाउय-कम्ममूमिय-गमवक्कंतियमणुस्साणं अपमत्तसंजय-सम्मदिहि-पजत्तग-संखेजयासाउय-कम्मभूमिय-गमवक्कंतियमणुस्साणं गोयमा अपमत्तसंजय-सम्मदिहि-पजत्तग-संखेनवासाउय-कम्मभूमिय-गनव कंतियमणुस्साणं नो पमत्तसंजय-सम्मदिहि-पचत्तग-संखेजयासाउय-कम्मभूमिय-गमवक्कंतियमणुस्साणं जइ अपमत्तसंजय - सम्मदिष्टि - पनतग - संखेनदासाउय-कम्मभूमिय-गव्यवककंतियमणुस्साणं-किं इढिपत्त - अपमत्तसंजय - सम्मदिदि-पअत्तग-संखेशवासाउय-कामभूमिय-गमवक्कंतियमणुस्साणं अणिड्ढिपत्त-अपमत्तसंजय-सम्मदिष्टि-पज्जत्तग-संखेजवासाउय-कम्मभूमिय-गब्यवक्कं-तियमणुस्साणं गोयमा इड्ढिपत्त-अपपत्तसंजय-सम्मदिष्टि-पजत्तगसंखेनदासाउय-कम्मभूमिय-गब्धवक्कंतियमणुस्साणं पणपजवनाणं समुप्पजइ ।१७1-17 (२) तं च दुविहं उप्पनइ तं जहा-उमई य विउलमई यतं समासओ चउविहं पन्नत्तं तं जहा-दब्बओ खेतओ कालओ मावओ तत्य दव्वओ णं उज्जुमई अनंते अनंतपएसिए खंधे जाणइ पासइ ते चेव विउलमई अमहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ खेतओ णं उज्नुमई अहे जाय इमीसे रयणप्पमाए पुढवीए उवरिमहेशिले खुड्डागपयरे उड्ढे जाव जोइसस्स उवरिमतले तिरियं जाव अंतोमणुस्सखेत्ते अड्डाइजेसु दीवसमुद्देसु पत्ररससु कम्मभूमीसु. तीसाए अकम्मभूमीसु छप्पण्णए अंतरदीवगेस सप्णीणं पंचेदियाणं पञ्जत्तयाणं मणोगए भावे जाणइ पासइ तं चेव विउलमई अड्ढाइ हिमंगुलेहिं अमहियतरं विउलतरं विसुद्धतरं वितिमिरतरं खेत्तं जाणइ पासइ कालओ णं उजुमई जहन्नेणं पलिओवमस्स असंखिज्जयमार्ग उक्कोसेण वि पलिओवपस्स असंखिज्जयभागं अतीयपणागयं वा कालं जाणइ पासइ त चेव विउलमई अपहितरागं विउलतरागं बिसुद्धतसगं वितिपिरतरागं जाणइ पासइ भावओ णं उनुमई अनंते भावे जाणइ पासइ सव्वभावाणं अनंतमागं जाणइ पासई तं चेव विउलमई अमहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागंजाणइ पासइ ।१८-9:18.1 •(1) मणपञ्जवनाणं पुण जणमणपरिचिंतियस्थपागडणं ___ माणुसखेत्तनिवद्धं गुणपञ्चइयं चरित्तयओ (e) सेत्तं मणपञ्जवनाणं 19418 (८५) से किं ते केवलनाणं केवलनाणं दुविहं पन्नतं तं जहा-भवत्यकेवलनाणं च सिद्ध केवलनाणं च से किं तं भवत्यकेवलनाणं, भवत्यकेवलनाणं दुविहं पन्नत्तं तं जहा-सजोगिभवत्यकेवलनाणं च अजोगिभवत्यकेवलनाणं च से किं तं सजोगिभवत्यकेवलनाणं सजोगिप्रवत्यकेवलनाणं दुविहं पनत्तं तं जहा-पढमसमयसजोगिभवत्यकेवलनाणं । अपढमसमयसजोगिभवत्यकेवलनाणं च अहवा-चरमसमयसजोगिभवत्यकेवलनाणं च अचरमसमयसजोगिभवत्यकेवलनाणं च सेत्तं सजोगिभवत्यकेवलनाणं, से किं तं अजोगिभवत्थकेवलनाणं अजोगिपवायकेवलनाणं दुविहं पत्रत्तं तंजहा-पढमसमयअजोगिभवत्यकेवलनाणं च अपढमसमयअजोगिभवत्यकेवलनाणं च अहवा-घरमसमयअजोगिभवत्यकेवलनाणं च अचरमसमयअजोगिभवत्यकेवलनाणं च सेत्तं अजोगिभवत्यकेवलनाणं ।१९।-19 ||५८1-58 For Private And Personal Use Only
SR No.009774
Book TitleAgam 44 Nandisuyam Chulikasutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy