SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुर-८६ - - ५९1-59 (44) से किं तं सिद्धकेवलनाणं सिद्धकेवलनाणं पुविई पत्रतं तं जहा-अनंतरसिद्धकेवलनाणंच परंपरसिद्धकेयलनाणं च ।२01-20 (८७) से किं तं अनंत सिद्धकेवलनाणं, अनंतरसिद्धकेवलनाणं पचरसविहं पातं तं जहा-तित्यसिद्धा अतित्यसिद्धा तित्ययरसिद्धा अतित्ययरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा युद्धबोहियसिद्धा इथिलिंगसिद्धा पुरिसलिंगसिद्धा नपुंसगलिंगसिद्धा सलिंगसिखा अन्नलिंगसिद्धा गिहिलिंगसिद्धा एगसिद्धा अणेगसिद्धा सेत्तं अनंतरसिद्धकेवलनाणं ।२१121 (८८) से किं तं परंपरसिद्धकेयलनाणं, परंपरसिद्धकैवलनाणं अणेगविहं पत्रत्तं तं जहाअपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाय दससमयसिद्धा संखेनसमयसिद्धा असंखेअसमयसिद्धा अनंतसमयसिद्धा सेतं परंपरसिद्धकेवलनाणं सेतं सिद्धकेवलनाणं ।२२१-22 (८१) तंसमासओ चउन्विई पत्रतंतं जहा-दवओ खेतओ कालओ भावओ तत्य दवओ णं केवलनाणी सव्यदव्याइं जाणइ पासइखेत्तओणं केवलनाणी सव्वं खेतं जाणइ पासइ कालओ णं केवलनाणी सब् कालं जाणइ पासइ पावओ णं केयलनाणी सव्वे माये जाणइ पाप्साइ R३-91-23.1 (९०) अह सव्वदव्वपरिणाम-माव-विष्णति-कारणमनंतं सासयमप्पडिवाई एगयिह केवलं नाणं (९१) केवलनाणेणत्ये नाउंजे तत्य पत्रपणजोगे ते पासइ तित्ययरो वइजोग तयं हवा सेसं 10180 (१२) सेत्तं केवलनाणं सेतं पञ्चक्खं ।२३1-23 (१३) से कि तं परोक्खं परोक्खं दुयिहं पनत्तं तं जहा-आभिणियोहियनाणपरोक्खं च सुयनाणपरोक्खं च जत्याभिणिवोहियनाणं तस्य सुयनाणं जत्य सुयनाणं तत्याभिणियोहियनाणं दोयि एपाई अण्णमण्णमणुगयाई तहवि पुण इत्य आयरिया नाणत्तं पन्नवयंति-अपिनिबुझइति आभिणियोहियं, सुणेइत्ति सुयं, मइपुव्वंसुयं न मई सुयपुब्बिया २४१-24 () अविसेसिया मई-मई नाणं च मई अन्नाणं च विसेसिया-सम्पद्दिहिस्स मई मइनाणं मिच्छद्दिद्विास मई मइअन्नाणं अविसेसियं सुर्य-सुयनाणं च सुपअन्नाणं च विसेसियं-सम्मदिहिस्स सुर्य सुयनाणं मिच्छदिद्विस्स सुयं सुयअन्नाणं ।२५1-25 (१५) से किं तं आभिणिबोहियनाणं आमिणिबोहियनाणं दुविहं पनतं तं जहा-सुयनिस्सिपंच असुपनिस्सियं च से किंतं असुयनिस्सियं असुयनिस्सियं चउब्विहं पत्रतं तं०-१२६-28 (१५) उप्पत्तिया घेणइया कम्मया पारिणामिया बुद्धि चउविहा वुत्ता पंचमा नोवलम्बई 1591-81. (१७) पुव्यमदिमसुयमवेइय-तक्षणविसुद्धगहियत्था अव्याहय फलजोगा बुद्धी उत्पतिया नाम ॥६२/62 (९८) परहसिल पणिय रुक्खे खुागपड सरड काय उचारे गय घयण गोल खंभे खुर्गमग्गि-त्यि-पइ पुत्ते ।।६३/-68 भरहसिल मिंढ कुक्कुड तिल वालुय हत्यि अगड यणसंडे पायस अइया पत्तेखावहिला पंचपिअरोय 184 १९९) For Private And Personal Use Only
SR No.009774
Book TitleAgam 44 Nandisuyam Chulikasutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy