SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अयनं ५, सी-२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२४) एवं च दोसं दहूणं, नायपुत्तेणं भासिअं । अणुमायं पि मेहावी, मायामो विवञ्जए ( २२५) सिक्खिऊण भिक्खेसणसोहिं, संजयाण बुद्धाण सगासे । तत्थ मिक्खू सुप्पणिहिंदिए, तिव्बलन गुणवं विहरिजासि ॥ २०९॥ - ४० तिबेमि • पंचमे अायणं बीओ उोतो समतो पंचमं अयणं सक्तं ● छट्टु अज्झयणं - महायारकहा ( २२६) नाणदंसणसपनं, संजमे अ तवे रयं । गणिमागमसंपनं, उज्जाणम्मि समोसढं ( २२७) रायाणो रायमचा य, माहणा अदुख खत्तिया । पुच्छंति निहुअग्पाणो, कहं मे आयारगोयरो (२२८) तेर्सि सो निहुओ दंतो, सव्वभूयसुहावहो । सिक्खाए सुसमाउत्ती, आयकखइ विपक्खणी (२२९) इंदि धम्मत्थकामाणं, निग्गंधाणं सुणेह मे । आयारगोयरं भीमं, सयलं दुरहिट्ठियं (२३०) नत्रत्थ एरिसं वृत्तं, जं लीए परमदुारं । विउलट्ठाण भाइस्स न भूयं न भविस्सइ (२११) सखुहुगवियताणं, वाहियाणं च जे गुणा । अखंडफुडिया कायव्वा, तं सुणेह जहा तहा (२१२) दस अट्ठ य ठाणाई, जाई बालोऽवरज्झइ । तत्य अत्रयरे ठाणे, निग्गंयत्ताओ भस्सई ( २३३ ) तत्थिमं पढमं ठाणं, महावीरेण देसिअं । अहिंसा निउणा दिट्ठा, सव्व भूएसु संजमो ( २३४) जावंति लोए पाणा, तसा अदुव थावरा ! ते जाणमजाणं था, न हणे नो वि घायए (२१५) सव्वे जीवा वि इच्छंति, जीविडं न मरिजिडं । तम्हा पाणिवहं घोरं निग्गंथा वञ्जयंति णं ( २३६) अप्पणट्टा परट्ठा था, कोहा या जइ वा भया । हिंसगं न मुसं बूया, नोवि अत्रं वयावए ( २३७) मुसावाओ य लोगम्मि, सव्वसाहूहिं गरिहिओ । अविस्सासो य भूयाणं, तम्हा मोसं विवज्रए (२१८) चित्तमंतमचित्तं या, अप्पं वा जइ या बहुं । दंतसोहणमेत्तं पि, उग्गहंसि अजाइया ( २३९) तं अप्पणा न गेण्डंति, नो वि गेण्हावए परं । अवागमाणं पि, नाणुजाणति संजया (२४० ) अवंभचरिअं घोरं, पमायं दुरहिट्ठियं । नायरंति मुनी लोए, भेयाययणवजिणो ॥२०८॥ -49 For Private And Personal Use Only 1129011-1 ।।२११॥ -2 |129711-3 ॥२१३॥ -4 ॥ २१४॥ -B ||३१५॥ -8 ॥२१६॥-7 ॥३१७॥ 8 ॥२१८॥ - ॥३१९॥-10 ॥ २२० ॥ - 11 १२२१॥-12 ॥२२२॥-13 ॥२२३॥ - 14 ॥२२४॥-15 15
SR No.009772
Book TitleAgam 42 Dasavevaliyam Mulsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages46
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy