SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४१) मूलमेयमहम्मस्स, महादोससमुस्सयं । तम्हा मेहुणसंसां, निग्गंथा यञ्जयंति णं ( २४२) विडमुम्मेइमं लोणं, तेल्लं सप्पि च फाणियं । न ते सन्निहिमिच्छंति, नायपुत्तवओरया ( २४३) लोमस्सेसो अणुफासे, मत्रे अत्रयरामवि । जे सिया सन्निहि कामे, गिठी पव्यइए न से (२४४) जंपि वत्थं च पायं या, कंबले पायपुंछणं । तं पि संजमलज्जट्ठा, घारंति परिहरति य (२४५) न सो परिग्गहो, युत्तो, नायपुत्तेणं ताइणा । मुच्छा परिग्गही वृत्तो, इइ वृत्तं महेसिणा ( २४६ ) सव्वत्युवहिणा बुद्धा, संरक्खणपरिग्गहे । अवि-अप्पणोऽवि देहम्मि, नायरंति ममाइयं (२४७) अहो निष्चं तवो कम्पं सव्वबुद्धेहिं वण्णियं । जाप लज्जासमा वित्ती एगभतं च मोयगं (२४८) संति मे सुहुमा पाणा, तसा अदुव पावरा । जाई राओ अपासंती, कहमेसणियं चरे (२४९) उदउलं बीयसंत्तं, पाणा निवडिया मर्हि । दिपाताई वियजिज्जा, राओ तत्य कहं चरे (२५०) एवं च दोसं दट्ठाणं, नायपुत्तेण भासियं । सव्वाहारं न भुंजंति, निग्गंथा राइमायणं (२५१) पुढविकार्य न हिंसंति, मणसा वायसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिया (२५२) पुढविकायं विहितो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्डुसे य अचक्खुसे (२५३) तम्हा एवं विआणित्ता, दोसं दुग्गइयड्ढणं । पुढविकायसमारंभ, जावजीवाए वञ्जए (२५४) आउकार्य न हिंसंति, मणसा वायसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिया (२५५) आउकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे य अचक्खुसे ( २५१) तम्हा एवं विआणित्ता, दोसं दुग्गइवड्ढणं । आउकायसमारंभ, जावज्जीयाए यज्जए (२५७) जायतेयं न इच्छंति, पावगं जलइत्तए । तिक्खमन्त्रयरं सत्यं सव्वओ विदुरासयं (२५८) पाईणं पडिणं वा वि, उड्ढं उड्ढदिसामवि । अहे दाहिणओ वा वि, दहे उत्तरओ विअ For Private And Personal Use Only दसवेआलिय // २४१ - ||२२५॥ -16 ॥२२६॥ -17 ॥२२७॥-18 ॥२२८॥-18 ॥२२९॥ -20 ॥२३०॥ -21 ॥२३१॥ -22 ॥२३२॥ -23 ॥२३३॥ -24 ||२३४|| -25 ||२३५॥ -26 ॥२३६॥ -27 ॥२३७॥ -28 २३८॥ -20 ॥२३९॥-१० ||२४०॥ 31 |||२४|| 32 ॥२४२॥ -33
SR No.009772
Book TitleAgam 42 Dasavevaliyam Mulsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages46
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy