SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ www.kobatirth.org (२०६) सिया एगइओ लच्यं, लोभेणं विणिगूहइ । मा मेयं दाइयं संतं, दहूणं सयमायए (२०७) अत्तट्ठ गुरुओ लुद्धो, बहुं पावं पकुव्वइ । दुत्तोसओ य से होइ निव्वाणं च न गच्छइ (२०८) सिया एगइओ लद्धं, विविहं पाणभोयणं । भगं भगं भोखा, विवत्रं विरसमाहरे ( २०९ ) जाणंतु ता इमे समणा, आययट्ठो अयं मुनी । संतुट्ठी सेवाए पंतं, लूहवित्ती सुतोसओ (२१०) पूपणट्ठा जसोकामी, मानसम्माणकामए । बहुं पसवइ पावं, मायासलं च कुब्बई (२११) सुरं वा मेरगं वा वि, अन्नं वा मज्जगं रसं । सक्ख न पिबे भिक्खू, जसं सारक्खमप्पणी (२१२) पिया एगइओ तेणो, न मे कोई वियाणइ । तस्स परसह दीसाई, नियडिं च सुणेह मे (२१३) वड्ढइ पुंडिआ तस्स, मायामोसं च भिक्खुणो । अयसो य अनिव्वाणं, सययं च असाहुया (२१४) निधुविग्गो जहा तेणो, अत्तकम्पेहि दुम्बई । तारिखो मरणंते चि न आराहेइ संवरं (२१५) आयरिए नाराहेड, समणे यादि तारिसी । गिहत्य विणं गरिहंति जेण जाणंति तारिसं (२१५) एवं तु अगुणप्पेही, गुणाणं च दिवजओ। तारिसो मरणंते वि, न आराहेद्द संचरं (२१७) तदं कुव्वइ मेहावी, पणीयं वज्रए रसं । मजप्पमायविरओ, तवस्सी अइउक्कसो (२१८) तस्स पस्सह कलाणं, अनेगसाहुपूइअं । विउलं अत्यसंजुतं, कित्तइस्सं सुणेह मे ( २१९ ) एवं तु गुणप्पेही, अगुणाणं च विवज्रए तारिस मरणंते वि, आराहेइ संचरं ( २२०) आयरिए आराहेइ, समणे यावि तारिखो । गिहत्था वि न पूयंति, जेण जाणंति तारिसं (२२१) तवतेणे वयतेणे, रूवतेणे य जे नरे । आयारभावतेणे य, कुव्वइ देवकिब्बिसं (२२२) लद्धूण वि देवतं, उववत्री देवकिब्बिसे । तत्यादि से न याणाइ, किं मे किया इमं फलं Acharya Shri Kailassagarsuri Gyanmandir (२२३) तत्तो वि से चइत्ताणं, लब्धइ एलमूययं । नरयं तिरिक्खजोर्णिया, बोही जत्थ सुतुल्लहा For Private And Personal Use Only दसवे आलियं ५ / २ / २०६ ॥ १९०॥-31 1198911-32 ||१९२|| -33 1193311-34 ॥ १९४ ॥ -35 ॥ १९५॥-38 ||१९६|| -37 ॥१९७॥-38 ||१९|| -39 1193811-40 ||२००|-41 ॥२०१॥ -42 ॥२०२|| -43 ॥२०३॥ -44 ॥२०४॥ -45 ॥२०५॥ -46 ||२०६|| -47 ॥२०७॥ -48
SR No.009772
Book TitleAgam 42 Dasavevaliyam Mulsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages46
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy