SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मामायण वोसिरामि । दोच्चे मंते म हब्बए उवडिओमि सव्वाओ मुसावायाओवेरमणं।४14 (१) अहावरे तधे मंते ! महव्वए ? अदिन्नादाणाओ वेरमणं । सधं मंते ! अदिन्नदाणं पच्चक्खामि । से गामे वा, नगरे वा, अरन्ने वा, अप्पं वा, बहुंवा, अणुंवा, धूल वा चित्तमंतं वा, अचित्तमंत वा, नेव सयं अदिगिहिझा, नेयऽर्हि अदिगिहाविझा, अदिनंगिण्हन्ते वि अन्ने न समणुजाणामि; जायजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स मंते ? पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि तच्चे मंते ! महव्वए उय टिओमिसयाओ अदिनादाणाओ येरमणं ।५।-6 (३७) अहायो चउत्ये मंते ! महब्बए मेहुणाओ वेरमणं । सव्वं मते ! मेहुणं पञ्चक्खामि । से दिव्वं वा, माणसं वा, तिरिक्खजोणियं वा, नेव सयं मेहणं सेविझा, नेवत्रेहिं मेहणं सेवाविजा, मेहुणं सेवंते वि अन्ने न समणुजणामि । जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अग्नं न समणुजाणामि । तस्स भंते ! पडिककमामि निंदामि गरिहामि अप्पाणं वोसिरोमि । चउत्ये मंते ! महव्यए उवडिओमि सव्याओ मेहुणाओ येरमणं ।६।-6 (३८) अहावरे पचमे मंते ! महव्यए परिग्गहाओवेरमणं | सव्यं मंते! परिग्गरं पधक्खामि । से अपं वा, बहुं वा, अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा । नेव सयं परिग्ग परिगिव्हिज्जा, नेवत्रेहिं परिग्गहं परिगिहाविजा, परिग्गहं परिगिण्हन्ते विअत्रे न समणुजाणिज्ज्ञा । जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समगुजाणामि । तस्स मंते ! पडिक्कमामि निंदामि गरिहामि अणां चोसिरामि | पंचमे मंते महब्बए उपढिओमि सव्याओ परिग्गहाओ वेरमणं 1७1-7 ३९} अहावरे छटे भंते ! वए राईमोअणाओ वेरमणं । सबं मंते ! राईभोयणं पचक्यामि से असणं वा पाणं वा, खाइमं वा साइमं वा । नेव सयं राई मुंजिज्ञा नेवन्नेहिं राइं भुंजाविज्ञा, राई मुंजतेऽवि अत्रे न समणुजाणामि । जावजीयाए, तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अनं न सणुजाणामि । तस्स मंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामिछटे मंते वए उवडिओमि सव्वाओराईभोअणाओ येरमणं ।।। (0) इच्चेइयाई पंच महव्ययाई राईभोअणवेरमणछट्ठाई अत्तहियद्वियाए उवसंपज्जित्ता णं विहरामि ।। (१) से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुते या जागरमाणे वा से पुढवि घा मिति वा सिलं वा लेवा ससरखं वा कार्य ससरक्खं वायत्यं हत्येण वा पाएण वा कडेण वा किलिचेण वा अंगुलियाए वा सलागए वा सलागहत्येण वा न आलिहेजा न विलिहेजा न घडेजा न मिदेज्जा अन्नं न आलिहावेज्जा न विलिहावेशा न पावेजा न भिंदावेज्जा 1 अन्नं आलिहंतं या विलिहंतं वा घइंतं वा भिंदंतं वा न समणुजाणिजा। जायजीवाए तियिहं तियिहेणंमणेणं वायाए काएणं न करेमिन कारवेमि करतं पि अत्रं न समणुजाणामि । तस्स मंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।१०।-10 (४२) से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपचक्खायपावकम्मे, दिआवा, राओ वा, एगओ वा, परिसागओवा, सुत्ते वा, जागरमाणेवा, से उदगं वा, ओसं वा, हिमंवा, महियं वा, करगं वा, हरतणुगं वा, सुद्धंदगं वा, उदउल्लं वा कायं, उदउल्लं वा बत्यं, प्तसिणिद्धो वा कार्य, ससिणिद्धं वा वत्यं न आपुसेज्जा, न संफुसेजा, न आवीलेद्धा, न पवीलेखा, न अक्खोडना, न For Private And Personal Use Only
SR No.009772
Book TitleAgam 42 Dasavevaliyam Mulsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages46
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy