SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Y www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसवेल ३/३० (३०) खविता पुव्वकम्पाइं संजमेण तवेण य । सिद्धिमग्गमणुपत्ता साइणे परिनिव्युडा ॥ ति बेमि • तइयं अाषणं समतं ● चउत्थं अज्झयणं-छज्जीवणिया (३२) सुयं मे आउसं तेणं भगवया एवभक्खायं इह खलु छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपत्रत्ता सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती । कपरा खलु सा छञ्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपत्रता सेअं मे अहिज्जिउं अज्झयणं धम्मपन्नत्ती, ||39|1-15 इमा खलु सा छजीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपत्ता सेयं मे अहिजिउं अज्झयणं धम्मपनती तं जहा पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया, पुढवी चित्तमंतभक्खाया अनेगजीवा पुढोसत्ता अत्रत्य सत्यपरिणएणं आऊ चित्तमंतमक्खाया अनेगजीवा पुढोसत्ता अन्नस्थ सत्यपरिणएणं तेऊ चित्तमंत+खाया अनेगजीवा पुढोसत्ता अन्नत्य सत्यपरिणएणं वाऊ चित्तमंतमक्खाया अनेगजीवा पुढोसत्ता अनत्य सत्यपरिणएणं बणस्सई चित्तमंतमक्खाया अनेगजीवा पुढोसत्ता अन्नत्य सत्यपरिणएणं तं जहा अग्गदीया, मूलवीया, पोरबीया, बंधबीया, बीयरूहा, समुच्छिमा, तणलया, बणस्सइकाइया सबीया चित्तमंतमक्खाया अनेगजीवा, पुढोसत्ता, अन्नत्थ सत्यपरिणंए से जे पुण इमे अनेगे बहवे तसा पाणा तं जहा- अंडया, पोयया, जराजया, रसया, संसेइमा, संमुच्छिमा, उब्मिया उद्यावइया, जेर्सि केसि च पाणाणां अभिक्कतं पडिक्कंत, संकुचियं पसारियं, रूयं, मंतं, तसियं, पलाइयं, आगइगइविनाया, जे य कीडपयंगा जाय कुंथुपिपीलिया, सव्वे बेइंदिया, सच्चे तेइंदिया, सव्वे चउरिंदिया,, सव्वे पंचिंदिया, सव्वे तिरिक्खजोणिया सव्वे नेरइया, सच्चे मणुआ, सच्चे देवा, सच्चे पाणा, परमाहम्मिआ, एसो खलु छट्टो जीवनिकाओ तसकाओ त्ति पवुधइ 191-2 (३३) इच्छेसिं छण्हं जीवनिकायाणं नेब सयं दंडं समारंभेजा नेवनेहिं दंडं समारंभावेजा, दंड समारंभंते वि अत्रे न समणुजाणेज्जा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करतं पि अन्नं न समणुजाणामि । तस्स भंते पडिक्कमामि निन्दामि गरिहामि अप्पार्ण बोसिरामि |२| -2 For Private And Personal Use Only (३४) पढमे भंते महत्वए पाणाइवायाओ वेरमणं सव्वं भंते पाणाइवायं पञ्चक्खामि से सुहुम या, बायरं वा, तसं वा, थावरं बा, नेव सयं पाणे अडवा, नेव शेहिं पाणे अइवायावेजा, पाणे अइवायंतेऽवि अत्रे न समणुजाणामि, जावज्जीबाए तिविहं तिविहेणं पणेणं वायाए काएणं न करेमि न कारयेमि करतं पि अनं न समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते महव्वए उवद्विओमि सव्याओ पाणाइवायाओ वेरमणं । ३1-3 (३५) अहावरे दोघे भंते ! महव्वए मुसावायाओ वेरमणं सव्वं भंते! मुसावायं पञ्चक्खामि से कोहा वा, लोहा बा, भया बा, हासा वा नेव सयं मुसं वण्झा नेव नहिं मुलं बायावेजा, मुसं दयंते दि अत्रे न समणुजाणामि जावजीवाए, तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारम करतं पि अन्नं न समणुजाणामि । तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं
SR No.009772
Book TitleAgam 42 Dasavevaliyam Mulsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages46
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy