SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोमालियं. ४/-03 पक्खोडला, न आयावेजा, न पयावेज्ञा, अन आमुसावेजा, न संफुसावेशा, न आयीलायेझा, न पवीलावेजा, न अक्खोडावेजा, न पक्खोडावेजा, न आयावेजा, न पयावेझा, अन्नं आमुसंतं वा, संफुसंतं वा, आवेलंतं वा, पवीलतं वा, अक्खोडतं था, पक्खोडतं वा, आयातं था, पयावंतं वा न समणुजाणिजा, जावजीवाए, तिविहं तिविहेणं पणेणं यायाए कारणं न करेमि न कारवेपि करतं पि अनं न समणुजाणामि । तस्स मंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि 1991 (4) से मिक्खू वा, मिक्खुणी या, संजयविरयपडिहयपञ्चाखायपादकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुते या, जागरमाणे घा, से अगणि वा इंगालं वा, मुम्पुरंया, अधिं या, जालं घा, अलायं वा, सुद्धगर्णि या, उक्कं वा, न उंजेजा, न घटिझा, न मिदेजा, न उजालेजा, न पचलेजा, न निव्वावेया, अत्रं न उंझावेजा, न पहावेशा, न भिंदावेशा, न उजालावेजा, न पक्षालावेजा, न निव्यावेझा, अनं उंजंतं वा, घट्टतं वा, भिदंतं घा, उचालतं या, पञ्जालंतं वा, निव्वावंतं था, न समणुमाणिशा मावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं नकरेमिन कारवेमि करतं पि अनंन समणुजाणामि । तस्स मंते! पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि।१२।-12 (r) से भिक्खू वा, मिक्खुणी वा, संजयविरयपडिहयपञ्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुते वा, जागरमाणे या, से सिएण या, विहुयणेण वा, तालियंटेण वा, पत्तेण वा, पत्तभंगेण वा, साहाए वा, साहाभंगेण वा, पिहुणेण या, पिहुणहत्येण वा, चेलेण वा, चेलकत्रेण वा, हत्येण वा, मुहेण वा, अप्पणो वा कायं, बाहिरं वा वि पुग्गलं न फुमेजा, न वीएडा, अन्नं न फुमावेझा, न वीआवेझा, अचं फुमंतं या, पीअंतं वा न समणुजाणिला जावजीथाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अत्रं न समणुजाणामि । तस्स मंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि।१३1-19 (५) से भिक्खू या, भिक्खुणी या, संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओवा, परिसागओवा, सुते वा, जागरमाणे वा, से बीएसुवा, बीयपइडेसुवा, रूढेसु वा, रूदपइटेसु या, जाएतु वा, जायपइसु या, हरिएटेसु वा, हरियपइहेसु वा छिनेसु वा, छिनपइडेसुवा, सचितेसुवा, सचित्तकोलपडिनिस्सएसुवा नगच्छेना, नचिट्ठा, न निसीइला, न तुअट्ठिज्जा, अत्रं न गच्छावेझा, न चिहावेजा, न निसीआवेशा; न तुअट्टायेगा, अत्रं गच्छंतं वा, चिट्ठतं वा, निसीअंतं वा, तुयदृतं वान समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अत्रं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि।१४1-14 (४६) से भिक्खू वा, भिक्खुणी वा संजयविरयपडिहयपचक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ या, सुते या, जागरमाणे या, से कीडं वा, पयंगं वा, कुंयुवा, पिपीलियं या, इत्यंसि वा, पायंसि वा, वासि वा, उरुंसि या, उदरंसिवा, सीसंसि वा, वत्थंसिया, पडिग्गहंसि वा कंबलंसि घा, पायपुंछणंसि वा, रयहरणंसिवा, गुच्छगंसिया, उंडगंसि या, दंडगंसि वा, पीढगंसि वा, फलगंसि वा, सेजसि वा, संथारगसि वा, अन्नयरंसि वा तहपगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडेलिहय पमजिय पमन्जिय एगंतमवणेजा, नो णं संघायमावलेला 141-10 For Private And Personal Use Only
SR No.009772
Book TitleAgam 42 Dasavevaliyam Mulsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages46
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy