SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसायकुछषं - ६/४२ अपरिग्णाते मयति से णं एतासवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दुयाई या तियाहं वा उक्कोसेणं छम्मासे विहरेजा छठा उवासगपडिमा २५।। (४३) अहायरा सत्तमा उवासगपडिमा-से सव्यधम्म जाव रातोवरातं बंभचारी सचित्ताहारे से परिण्णाते भवति आरंभे से अपरिण्णाते मवति से णं एतात्रवेणं विहारेणं विहरमाणे जहणेणं एगाहं या दुयाहं वा तियाहं वा उककोसेणं सतमासे विहरेजा सत्तमा उवासगपडिमा ।२६।। (v) अहावरा अट्ठमा उवासगपडिमा-सव्वधम्मरुई यावि भवति जाव रातोवरातं बंपचारी सचित्ताहारे से परिण्णाते भवति आरंभे से परिण्णाते भवति पेस्सारंभे से अपरिष्णाते भवति सेणंएतालवणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाह वा उक्कोसेणं अट्टमासे विहोजा अट्ठमा उवासगपडिमा २७।। (४५) अहादरा नवमा उवासगपडिमा-जाव आरंभे से परिण्णाते प्रयति पेस्सारंभे से परिण्णाते भवति उद्दिभत्ते से अपरिण्णाते मयति से पं एतारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दुयाहं वा तियाहं वा उक्कोसेणं नवमासे विहरेज्जा नवमा उयासगपडिमा ।२८॥ (7) अहावरा दसमा उवासगपहिमा-सव्यधप्परुई यावि भवति जाव उद्दिष्टुमते से परिण्णाते भवति से णं खुरमुंडए या छिधलिधारए या तस्स णं आभट्ठस्स समामट्ठस्स कप्पंति दुवे भासाओ मासित्तए तं जहा-जाणं वा जाणं अजाणं वा नोजाणं से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाई वा दुयाहं या तियाहं वा उक्कोसेणं दसमासे विहरेज्जा दसमा उवासगपडिमा २९॥ (४५) अहावरा एक्कारसमा उवागसगपडिमा-सव्वधम्म जाव उद्दिट्ठभत्ते से परिण्णाते भवति सेणं खुरमुंडए वा लुत्तसिरए वा गहितायारभंडगनेवत्ये जे इमे समणाणं निगंथाणं घप्मोतं सम्म कारण फासेमाणे पालेमाणे पुरतो जुगमायाए पेहमाणे दट्टण तसे पाणे उट्ट पायं रीएज्जा साहट्ट पायं रीएज्जा वितिरिच्छं वा पायं कह रीएजा सति परकूकमे संजयामेव परकूकमेझा नो उनुयं गच्छेज्जा केवलं से नातए पेजबंधणे अव्योच्छिने मवति एवं से कपति नायवीथिं एत्तए तत्थ से पुवागमणेणं पुब्बाउत्ते चाउलोदणे पच्छाउत्ते भिलंगसूवे कप्पति से चाउलोदणे पडिगाहित्ते भिलंगरावे पच्छाउते चाउलोदणे कप्पति से भिलंगसूवे पडिगाहित्तए नो से कप्पति चाउलोदणे पडिगाहित्तए तत्थ से पुवागमणेणं दोवि पुवाउत्ताई कप्पंति से दोवि पडिगाहित्तए तत्य से पचागमणेणं दोवि पच्छाउत्ताईनो से कप्पंति दोविपडिगाहित्तए जेसे तत्थ पुवागमणेणं पुवाउत्ते से कप्पति पडिग्गाहितए जेसे तस्य पुच्वागमणेमं पच्छाउत्ते सेसे नो कप्पति पडिग्गाहित्तए तस्सणं गाहावइकुलं पिंडवायपडियाए अनुप्पविट्ठस्स कप्पति एवं वदित्तए-समणोवासगस्स पडिमापडिवनस्स भिक्खं दलयह तं एतास्वेणं विहारेणं विहरमाणं केइ पासित्ता वदिज्जा केइ आउसो तुपंसि वत्तव्वं सिया समणोवासए पडिमापड़िवत्रए अहमंसीति वतव्वं सिया से गं एतारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं या दुयाहं वा तियाहं वा उक्कोसेणं एकारस मासे विहरेजा एक्कारसमा उवासगपडिमा एयाओ खलु ताओ धेरैहि भगवंतेहिं एक्कारस उवासगपडिमाओ पन्नत्ताओ त्ति बेमि:३० .छादसा सफ्ता. सत्तमादसा - भिक्खुपडिमा | (४८) सुतं मे आउसं तेणं भगवया एवमक्खातं-इह खलु धेरेहिं भगवंतेहिं पारस For Private And Personal Use Only
SR No.009765
Book TitleAgam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 37, & agam_dashashrutaskandh
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy