SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसा-६ अप्पत्तियबहुले उस्सणं तसपाणघाती कालमासे कालं किछा धरणितलमतिवतित्ता अहे नरगतलपतिद्वाणे भवति, ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधकार तमसा ववगय-गह-चंद-सुर-नरखत-जोइसपहा मैद-वसा-मंस-रुहिर-पूयपडल-चिक्खिल्ललित्ताणुलेवणतला असई वीसा परमदुख्मिगंधा काउ-अगणिवण्णाभा कक्खडफासादुरहियासा असुभा नरगा असुभा नरयस्स वेदणाओनो चेवणं नरएसुनेरइया निरयवेयण पचणुभवमाणा विहरंति से जहानामाए रुक्खे सिया पव्वतग्गे जाते मूलच्छिन्ने अग्गे गुरुए जतो निनं जतो दुग्गंजतो विसमं ततो पवडति एवामेव तहप्पगारे पुरिसजाते गव्यातो गब्भं जम्मातो जम्मं मारातो मारं दुक्खातो दुक्खं दाहिणगामिए नेरइए किण्हपक्खिते आगमेस्साणं दुल्लपबोधिते यावि भवति से तं अकिरियावादी १८ (३६) सेतं किरियावादी किरियावादी यावि भवति तं जहा-आहियवादी आहियपन्ने आहियदिट्ठी सम्मावादी नीयावादी संतिपरलोगवादी अस्थि इहलोगे अस्थि परलोगे अस्थि माता अस्थि पिता अस्थि अरहंता अस्थि चक्कवट्टी अस्थि बलदेवा अस्थि वासुदेवा अस्थि सुकइदुक्कडाणं फलवित्तिविसेसे सुचिण्णा कमा सुचिण्णफला भवंति दुचिण्णा कम्मा दुचिण्णफला भवंति सफले कल्लाणपावए पच्चायति जीवा अस्थि निरयादित अस्थि सिद्धी से एवंदादी एवंपन्ने एवंदिट्ठीच्छंदरागमभिनिविडे आवि भवति से य भवति महिछे जाव उत्तरगामिए नेरइए सुक्कपक्खित्ते आगमेस्साणं सुलभबोधिते याविभयति से तं किरियावादी १९॥ (३७) सव्वधम्मरुई यावि भवति तस्स णं बहूई सील-वय-गुण-वेरमण-पद्यखाणपोसहोववासाईनोसम्मं पट्ठविताइभवंति एवंदसणसावगोत्ति पढमा उवासगपडिमा |२०| (३८) अहावरा दोच्चा उवासगपडिमा-सव्वयम्परुई यावि भवति तस्सणं बहूई सील-व्वयगुण-वेरपण-पञ्चखाण-पोसहोयवासाई सम्मं पट्टयिताई भवंति से णं सामाइयं देसावगासियं नो सम्मं अनुपालिता पवति दोचा उवासगपडिमा।२१॥ (३९) अहावरा तथा उवासगडिमा-सव्वधम्मरुई यावि मवति तस्स गं बाई सील-व्ययवेरपण पच्चखाण-पोसहोववासाई सम्म पढविताई मयंति से णं सामाइयं देसावगासियं सम्म अनुपालित्ता पति से णं चाउद्दसट्टमुद्दिठ्ठपुन्नमासिणीसु पडिपुनं पोसहोववासं नो सम्म अनुपालित्ता भवति तथा उवासगपडिमा ।२२। (४०) अहावरा चउत्था उवासगपडिमा-सव्यधम्मरुई यावि भवति तस्स णं बाई सीलव्यय-जाव पट्टविताइं भवंति सेणं सामाइयं देसावगासियं सम्म अनुपालित्ताभवति से णं चाउद्दसट्ठ [मुद्दिष्टपुन्नमासिणीसु पडिपुत्रं पोसहोववास] सम्मं अनुपालित्ता भवति से गं एगराइयं उवासगपडिमं नो सम्मं अनुपालेता प्रयति चउत्या उवासगपडिमा।२३। (४१) अहावरा पंचमा उवासगपडिमा-सव्वधम्मरुई यावि मवति तस्स गं बहूई सील जाव मवति सम्मं पट्टविताई मवंति से णं सामाइयं जाव पवति से णं चाउद्दस जाव से णं एगराइयं उवासगपडिमं सम्म अनुपालेता भवति से णं असिणाणए वियडभोई मउलिकडे दियाबंभचारी रत्तिं परिमाणकजे से गं एतारूदेणं विहारेणं विहरमाणे जहपणेणं एगाहं वा दयाहं या तियाहं वा उक्कोसेणं पंचमासे विहरेजा पंचमा उवासगपडिमा ।२४। (२) अहावरा छट्टा उवासगपडिया-सव्वधम्म जाव से णं एगराइयं उवासगपडिमं सम्म अनुपालेता पवति से णं असिणाणए वियडभोई मउलिकडे रातोवरातं बंमचारी सचित्ताहारे से For Private And Personal Use Only
SR No.009765
Book TitleAgam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 37, & agam_dashashrutaskandh
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy