SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ፡ दा-६ / ३५ गवेलय - दासी दास-कम्मकरपरुसाओ अपडिविरए जावजीवाए हिरण्ण-सुवण्ण- धत्र-मणिमोतिय-संख-सिलप्पयालाओ अपडिविरिए जावजीवाए हिरण्ण-सुवण्णधण-पत्र-मणि-मोत्तियंसंख-सिलप्पवालाओ अपडिविरए जावज्जीवाए सब्वाओ कूडतुल-कूडमाणाओ अपडिबिरए जावजीवाए सब्बाओ आरंभ-समारंभाओं अपडिविरए जावजीवाए सब्वाओ करण-कारावणाओ अपडिविरए जावज्जीवाए सव्वाओ पयण-पयावणाओ अपडिबिरए जावजीवाए सव्वाओ कुट्टणपिट्टण-तज्ज्रण-तालण-वह-बंध-परिकिलेसाओ अपडिविरए जावज्जीबाए जेयावण्णे तहप्पगारा सावज्जा अबोधिआ कम्ता परपाणपरितावणकडा कांति ततो वि अ णं अपडिविरए जावजीवाए से जहानामए केइ पुरिसे कल-मसूर - तिल- मुग्ग-मास- निप्फाय - कुलत्थ-आलिसंदगसईणा - पतिमंथ एमादिएहिं अयते कूरे मिच्छादंडं पउंजइ एवामेव तहप्पगारे पुरिसज्जाते तित्तिरबट्टा लावय-कपोत-कंपिजल-मिय- महिस- वराह-गाह-गोध- कुम्म- सिरीसवादिएहिं अयते कूरे मिच्छादंडं पउंजइ जावि य से बाहिरिया परिसा भवति तं जहा-दासेति वा पेसेति वा भतएति वा भइल्लेति वा कम्मारएति वा भोगपुरिसेति वा तेर्सिपि य णं अण्णयरगंसि अहालघुयंसि अघराधंसि सयमेव गरुपं दंड बत्तेति तं जहा इमं दंडेह इमं मुंडेह इमं वज्झेह इमं तालेह इमं अंदुबंधणं करेह इमं नियलंबधणं करेह इमं हडिबंधणं करेह इमं चारगबंधणं करेह इमं नियलजुयल-संकोडियमोडितं करेह इमं हत्थच्छिन्नं करेह इमं पायच्छिन्नं करेह इमं कन्नच्छिन्न करेह इमं नकुखच्छिन्नं करेह इमं ओच्छित्रं करेह इमं सीसच्छित्रं करेह इमं मुखच्छित्रं करेह इमं मज्झच्छित्रं करेह इमं वेयच्छित्र करेह इमं हियउप्पाडियं करेह एवं नयण- दसण-वसण जिम्भुष्पाडियं करेह इमं ओलंबितं करेह इमं उल्लंवितं करेह इमं घंसियवं करेह इमं धोलितयं करेह इमं सुलाइतयं करेह इमं सूलाभिन्नं करेह इमं खारवत्तियं करेह इमं दब्धवत्तियं करेह इमं सीहपुच्छितयं करेह इमं वसभपुच्छित्तयं करेह इमं कग्गिदड्ढयं करेह इमं काकिणिमंसखाविततं करेह इमं भत्तपाणनिरुद्धयं करेह इमं जावज्जीवबंधणं करेह इमं अन्नतरेणं असुभेणं कुमारेणं मारे जावि य से अमितरिया परिसा भवति तं जहा- माताति वा पिताति या भायाति वा भगिणिति या भज्जाति या धूयाति वा सुमहाति वा तेसि पि य णं अण्णयरंसि अहालहुसगंसि अवराहंसि सयमेव गरुयं डंडं वत्तेति तं जहा-सीतोदगंसि कार्य ओबोलित्ता भवति उसिणोदगवियडेण कार्य ओसिंचिता भवति अगणिकाएणं कार्यं ओडहित्ता भवति जोत्तेण वा वेत्तेण वा नेतेण वा कसेण वा छिवाए वा लताए वा पासाइं उद्दालित्ता भवति डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूग या कवालेण वा कार्य आओडेत्ता भवति तहप्पगारे पुरिसज्जाते संवसमाणे दुमणा भवंति तहप्पगारे पुरिसज्जाते विप्पवसमाणे सुमणा भवंति तहप्पगारे पुरिसज्जाते दंडमासी दंडगरुए दंडपुरक्खडे अहिते अस्सि लोयंसि अहिते परंसि लोयंसि से दुक्खेति से सोयति एवं जूरेति तिप्पेति पिट्टेति परितप्यति से दुक्खण-सोयण-जूरण-तिप्पण-पिट्टणपरितप्पण-वह-बंध परिकिलेसाओ अप्पडिविरते भवति एवामेव से इत्थिकाममोगेहिं मुच्छिते गिद्धे गढिते अज्झोववत्रे जाव वासाई चउपंचमाई छद्दमाणि वा अप्पतरो वा भुज्झतरो वा कालं भुंजित्ता भोगभोगाई पसवित्ता वेरायतणाई संचिणित्ता बहूई कुराई कम्माई ओसन्नं संभारकडेणं कम्पुणा से जहानामए अयगोलेति वा सेलगोलेति वा उदयंसि पक्खित्ते समाणे उदगतलमतिवतित्ता अहे धरणितलपतिद्वाणे भवति एवामेव तहप्पगारे पुरिसज्जाते वज्रबहुले घुतबहुले पंकबहुले वेरबहुले दंभ-नियडि-साइबहुले अयसबहुले For Private And Personal Use Only
SR No.009765
Book TitleAgam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 37, & agam_dashashrutaskandh
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy