SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसासुयखंघ - ५/१६ तस्स णं धारणी देवी एवं सव्यं समोसरणं माणितव्वं जाव पुढवीसिलापट्टए सामी समोसढे परिसा निग्गया धम्मो कहिओपरिसा पडिगया।१६। (१७) अजो इति समणे भगवं महावीरे सपणा निग्गंधा य निग्गंधीओ य आमंतेत्ता एवं वयासी-इह खतु अजो निग्गंथाणं वा निग्गंधीण या इरियासमिताणं भासासमिताणं एसणासपिताणं आयाणभंडमत्तनिस्खेवणासमिताणं उच्चार-पासवणखेलसिंधाणजल्लपारिट्ठावणितासमिताणं मणसमिताणं वयसमिताणं कायसमिताणं मणगुत्ताणं वयगुत्ताणं कायगुत्ताणं गुत्ताणं गुत्तिदिवाणं गुतबंधयारीणं आयद्वीणं आयहिताण आयजोगीणं आयपरक्कमाणं पक्खियपोसहिएसु समाधिपताणं झियायमाणाणं इमाइंदस चितसमाहिट्ठाणाई असमुप्पत्रपुव्याई समुष्पजिज्जा तं जहा-धम्मचिंता वा से असमुष्पत्रपुव्या सपुपज्जेजा जाणितए, सपिणनाणे वा से असमुपनपुब्बे समुपज्जेता अहं सरामि, सुमिणदंसणे या से असमुप्प- नपुञ्चे समुप्पोजा अहातचं सुमिणं पासित्तए, देवदंसणे वा से असमुप्पन्नपुव्वे समुप्पोजा दिव्वं देवइिंढ दिव्यं देवजुइं दिव्वं देवाणुभावं पासित्तए, ओहिनाणे वा से असमुष्पन्नपुव्वे समुप्पशेजा ओहिणा लोयं जाणित्तए, ओहिदसणे वा से असमुप्पत्रपुव्वे समुष्पजेन्ना ओहिणा लोयं पासित्तए, मणपञ्जवनाणे वा से असमुप्पन्नपुवे समुप्पञ्जेजा अंतो मणुस्सखेते अड्ढातिजेसु दीवसमुद्देसु सण्णीणं पंचेंदियाणं पञ्जत्तगाणं मणोगते भावे जाणित्तए, केवलनाणे वा से असमुप्पत्रपुव्वे समुप्पोजा केवलकपं लोयालोयं जाणित्तए, केवलदसणे वा से असमुप्पत्रपुव्वे समुप्पजेद्धा केवलकप्पं लोयालोर्य पासित्तए, केवलमरणे वा से असमुप्पन्नपुव्वे समुप्पजेजा सव्वदुक्खपहीणाए।१७ (१८) ओयं चित्तं समादाय झाणं समणुपस्सति । धम्मे ठिओ अविमणो निब्याणमभिगच्छइ (११) न इमं चित्तं समादाए भुजो लोयंसि जायति । अप्पणो उत्तमं ठाणं सण्णीनाणेण जाणइ अहातचंतु सुविणं खिप्पं पासइ संवुडे । सव्वं च ओहं तरती दुक्खतो य विमुचइ पंताइ मयमाणस्स विवित्तं सयणासणं। अप्पाहारस्स दंतस्स देवा दंसेंति तातिणो सव्वकामविरत्तस्स खमतो भयभेरवं। तओ से तोधी भवति संजतस्स तवस्सिणो तवसा अवहट्टलेसदसणं परिसुज्झति। उड्ढमहेतिरियं च सव्वं समणुपस्सति (२४) सुसमाहडलेसस्स अवितक्कस्स भिक्खुणो। सबओ विषमुक्कस्स आया जाणति पनवे ७॥ जदा से माणावरणं सव्वं होति खयं गयं । तदा लोगमलोगं च जिनो जाणति केवलि जदा से दंसणावरणं सव्वं होइ खयं गयं। तदा लोगमलोगं च जिनो पासइ केवली ___ पडिमाए विसुद्धाए मोहणिजे खयं गते। असेसं लोगमलोगं च पासंति सुसमाहिया ||१|| 1॥२॥ |॥३॥ ||४|| ||५| 110 ॥८॥ ॥९॥ ॥१०॥ For Private And Personal Use Only
SR No.009765
Book TitleAgam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 37, & agam_dashashrutaskandh
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy