SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दस४ (१४) आयरिओ अंतेवासिं इमाए घउविधाए विनयपडिवत्तीए विनएता निरिणतं गच्छति तं जहा-आयारविनएणं सुयविनएणं विखेवणाविनएणं दोसनिग्धायणाविनएणं से कि तं आयारविणए आयारविणए चउबिहे पन्नते तं जहा-संजमसामायारी यावि भवति तवसामायारी पावि भवति गणसामायारी यावि भवति एगल्लविहारसामायारी यावि भवति से तं आयारविणए से किं तंसुतविणए सुतविणए चउबिहे पत्रत्तेतंजहा-सुतं वाएति अत्यं वाएति हियं याएति निस्सेसं वाएति से तं सुतविणए से किं तं विक्खेवणाविणए विक्खेवणाविणए चउव्दिहे पन्नत्ते तं जहा-अदिलु दिहपुब्बगताए विणएता भवति दिट्टपुटवगं साहमियत्ताए विणएता पवति चुयं धमाओ धम्मे ठावइत्ता पवति तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेसाए अनुगामियत्ताए अशुद्धत्ता पति से तं विक्खेवणाविणए से किं तं दोसनिग्घायणाविणए दोसनिग्घायणाविणए चउबिहे पत्रत्ते तं जहा-कुद्धस्स कोहं विणएत्ता भवति दुवस्स दोसं निगिहिता भवति कंखियस्स कंख हिंदिता भवति आया सुप्पणिहिते यावि भवति से तं दोसनिग्धायणाविणए।१४| (१५) तस्सेवं गुणजातीयस्स अंतेवासिस इमा चउव्विहा विनयपडिवत्ती भवति तं जहाउवगरणउप्पायणया साहिल्लया वण्णसंजलणता मारपचोरुहणता से किं तं उवगरणउप्पायणया उवगरणउप्पारणया चउव्विहा पनत्ता तं जहा-अनुप्पण्णाई उवगरणाई उप्पाएता भवति पोराणाई उवगरणाइं सारक्खित्ता भवति संगोवित्ता पवति परितं जाणित्ता पधुद्धरित्ता भवति अहाविधि संविभइत्ता भवति से तं उवगरणउप्पायणया से किं तं साहिल्लया साहिल्लया चउब्विहा पत्रत्ता तं जहा-अनुलोमवइसहिते यावि भवति अनुलोमकायकिरियत्ता पडिरूवकायसंफासणया सव्यत्येप्तु अपडिलोमया से तं माहिल्लया से किं तं वण्णसंजलणता वण्णसंजलणता चउबिहा पन्नत्तातं जहाआहातचाणं वण्णवाई भवति अवण्णवाति पडिहणिता भवति दण्णवाति अनुदूहइत्ता भवति आया वुड्ढसेवी यावि भवति से तं यण्णसंजलणता से किं तं मारपच्चोरुहणता मारपचोरुहणता चउव्विहा पनत्ता तं जहा-असंगहियपरिजणं संगहिता भवति सेहं आयारगोयरं गाहिता भवति साहम्मियस्स गिलायमाणस्स आहायाएं वेयावच्छे अन्मुढेता भवति साइमियाणं अधिकरणंसि उप्पन्नसि तत्य अणिस्सितोवस्सिए अपक्खगाही मज्झत्यमावभूते समं ववहरमाणे तस्स अधिकरणस्स खामणविओसमणताए सया समियं अन्नद्रेत्ता भयति कहं नु साहम्मिया अप्पसद्दा अप्पझंझा अप्पकलहा अप्पतुमंतुमा संजमबहुला संवरबहुला समाहिबहुला अपमत्ता संजमेण तवसा अप्पाणं भावेमाणा णं एवं चणं विहरेजा से तं मारपचोरुहणता एसा खलु येरेहि भगवंतेहिं अट्ठविहा गणिसंपदा पन्नत्तात्ति बेमि।१५। घउत्तीरसा समता. पंचमादसा - चित्तसमाहिठाणा (१६) सुयं मे आउसं तेणं भगवया एवमक्खायं-इह खलु येरेहिं भगवंतेहिं दस चितसमाहिठाणाई पनत्ताई कतराइंखलु ताई थेरेहिं मगयंतेहिं दस चित्तसमाहिडाणाइं पन्नत्ताई इमाई खलु ताई घेरेहिं भगवंतेहिं दस चित्तसमाहिट्ठाणाई पत्रत्ताई तं जहा-तेणं कालेणं तेणं समएणं वाणियग्गामे नगरे होत्या एत्य नगरवण्णओ भाणियव्यो तस्स णं याणियग्गामस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीमागे दूतिपलासए नामं चेइए होत्या चेइयवण्णओ भाणियव्यो जितसत्तू राया [37/2] For Private And Personal Use Only
SR No.009765
Book TitleAgam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 37, & agam_dashashrutaskandh
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy