SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Y www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दासुमा ३/४ - परिसाए अनुताए अभिन्नाए अच्योच्छिनाए अन्योपडाए दोपि तचंपि तमेव कहं कहेत्ता भवति आसादणा सेहस्स सेहे रातिणियल्स सेवा संघारगं पाएगां संघट्टित्ता कृत्येणं अणणुष्णावेत्ता यच्छति आसादणा सेहस्स से रात्तिणियस्स सेना संधारए चिह्निता या निसीहत्ता वा तुयट्टिता या भयइ आसादणा सेहस्स सेहे रातिणियस्स उद्यासणंसि या समासांसि या चिट्ठिता वा निसीहत्ता या तुयट्टित्ता या भवति आसा-दणा सेहस्स एताओ खलु ताओ बेरेर्हि भगवंतेर्हि तेत्तीसं आसादणाओ पन्नत्ताओ त्ति बेमि | ४ | कसाबसा सक्तान चउत्थीदसा - गमिसंपदा (५) सुयं मे आउसं तेणं भगयया एयमक्यातं इह खलु थेरेहिं भगवंतेहि अट्ठविहा गणिसंपदा पन्नत्ता करा खलु येरेहिं भगवंतेहिं अडविला गणिसंपदा यस्ता इमा खलु येरेहिं भगवंतेहिं अष्ट्ठविहा गणिसंपदा पत्ता तं जहा आयारसंपदा सुत्तसंपदा सरीरसंपदा वयणसंपदा वायणासंपदा मतिसंपदा पओगसंपदा संगपरिण्णा सम्म अट्टमा |५| (६) से किं तं आचारसंपदा आयारसंपदा चउव्विहा यत्रता तं जहा- संजमधुब-जोगजुत्ते याचि मयति असंएग्गहियप्पा अणियतविती वुड्ढसीले यावि भवति से तं आयारसंपदा । ६ । (७) से किं तं सुतसंपदा सुतसंपदा चछव्विहा पक्ता तं जहा बहुसुते यावि भवति परिचितसुते यावि भवति विचित्तसुते यावि भवति घोसविसुद्धिकारए यादि भवति से तं सुतसंपदा ॥७॥ (८) से किं तं सरीरसंपदा सरीरसंपदा चउत्रिहा पत्रता तं जहा आरोहपरिणाह-संपत्रे याचि मयति अनोतप्पसरीरे थिरसंघयपणे बहुपडिपुनिदिए यावि भवति से तं सरीरसंपदा | ८ | (९) से किं तं वयणसंपदा वयणसंपदा चउव्हिा० आदिज्जवयणे यावि भवति महुरवयणे यावि भवति अनिस्सियवणे याचि भवति असंदिद्धभासी यावि भवति से तं वयणसंपदा 1९ | For Private And Personal Use Only (१०) से किं तं वायणासंपदा वायणासंपदा चउव्विहा पत्रत्ता तं जहा-विजयं उद्दिसति विजयं बाएति परिनिव्याधियं याएति अत्यंनिजवए यावि भवति से तं वायणासंपदा (१०३ (११) से किं तं मतिसंपदा मतिसंपदा चउव्विहा पत्रत्ता तं जहा ओग्गहमतिसंपदा ईहामतिसंपदा अवायमतिसंपदा धारणामतिसंपदा से किं तं ओग्गहमती ओग्गहमती छव्विहा पत्रत्ता सं जहा - खिप्यंओगिण्हति बहुओगिण्हति बहुविहंओगिण्हति घुयंओगिव्हिति अणिस्सिवं ओगिण्हति असंदिद्धं ओगिण्हति से तं ओग्गहमती एवं ईहामती वि एवं अयायमती वि से किं तं धारणामती धारणामती छव्विा पत्रत्ता तं जहा बहुंघरेति बहुविधंधरेति पोराणंधरेति दुद्धरंघरेति अणिस्सियंधरेति असंदिद्धंघरेति से तं धारणामती से तं मतिसंपदा |११| (१२) से किं तं पओगसंपदा एओगसंपदा चउव्विहा पत्रत्ता तं जहा-आतं विदाय वादं परंजित्ता भवति, परिसं विदाय वादं परंजित्ता भवसि खेतं विदाय वादं परंजित्ता मयति यत्यु विदाय वादं पउँजित्ता भयति से तं पओगसंपदा | १२ | (१३) से किं तं संगहपरिण्णासंपदा संगहपरिण्णासंपदा चउव्विहा पत्रत्ता तं जहाबहुजणपाओग्गताए वासायासासु खेत्तं पडिलेहित्ता भयति बहुजणपाओग्गताए पाडिहारियपीटफलगसेआसंचारयं ओगेहिता मयति कालेणं कालं समाजइत्ता भवति अहागुरु संपूएत्ता भवति से सं संगपरिणासंपदा ११३ |
SR No.009765
Book TitleAgam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 37, & agam_dashashrutaskandh
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy