SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ረ Acharya Shri Kailassagarsuri Gyanmandir जंबुद्दीव पन्नत्ती - ४ /२० (२०५) से केणट्टेणं मंते एवं दुधइ-मंदरे पब्वए मंदरे पव्वए गोयमा मंदरे पव्वए मंदरे नाम देवे परिवसइ महिड्ढीए आष पलिओचमईिए से तेजद्वेणं गोपमा एवं बुधइ-मंदरे पव्वए-मंदरे पव्यए अदुत्तरं तं चेय । ११० /- 109 (२०६) कहि णं मंते जंबुद्दीचे दीवे नीलवंते नामं यासहरपव्वए पत्रत्ते गोयमा महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स दक्खिणेणं पुरथिमिल्ललवणसमुहस्स पचत्थिमेणं पच्छत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्य णं जंयुद्दीवे दीवे नीलवंते नामं वासहरपच्चए पन्नत्ते- पाईणपडीणायए उदाणदाहिणविच्छिण्णे निसहवतव्वया नीलवंतस्स माणियव्या नवरं जीवा दाहिणेणं धणु उत्तरेणं एत्य णं केसरिद्दहोसीया महानई पवूढा समाणी उत्तरकुरं एजे माणी-एजेमाणी जमगपव्वए नीलवंत - उत्तरकुरु- चंदेरावण-मालवंतद्दहे य दुहा विभयमाणी - विभयमाणी चउरासीए सलिलासहस्सेहिं आपूरेमाणी- आपूरेमाणी भद्दसालवनं एज्जेमाणी- एग्जेमाणी मंदर पब्वयं दोहिं जोयणेहिं असंपत्ता पुरत्याभिमुही आवत्ता समाणी आहे मालवंतवक्खारपध्वयं दालयित्ता मंदरस्स पव्वयस्स पुरत्थिमेणं पुब्वविदेहं वासं दुहा विभयमाणी विभयमाणी एगमेगाओ चकबट्टिविजयाओ अड्डावीसाए- अट्ठावीसाए सलिलासहस्सेहिं आपूरेमाणी- आपूरेमाणी पंचहिं सलिलासयसहस्सेहिं बत्तीसाए य सलिला सहस्सेहिं समग्गा अहे विजयस्स दारस्स जगई दालइता पुरस्थिमेणं लवणसमुदं समप्पेइ अवसिट्टं तं चैव एवं नारिकंतावि उत्तराभिमुही नेयव्वा नवरमिमं नाणत्तं-गंधावइवट्टवेयड्ढपव्वयं जोयणेणं असंपत्ता पचत्याभिमुही आयता समाणी अवसिद्धं तं चेव पवहे य मुहे य जहा हरिकंतासलिला, नीलवंते णं भंते वासहरपव्यए कइ कूड़ा प० नव कूड़ा प०।१११-१]-110-1 (२०७) सिद्धे नीले पुष्वविदेहे सीया य कित्ति नारी य अवरविदेहे रम्मगकूडे उददंसणे चैव 11EC1-1 (२०८) सच्चे एए कूडा पंचसइया रायहाणीओ उत्तरेणं, से केणणं भंते एवं वुबइ- नीलवंते वासहरपव्यए नीलवंते यासहरपव्वए गोयमा नीले नीलोभासे नीलवंते य इत्य देवे महिड्ढीए जाव परिवसइ सव्यवे रुलियामए नीलवंते जाय निचे ।१११/- 110 (२०९) कहि णं मंते जंबुद्दीवे दीवे रम्मए नामं वाले पत्रत्ते गोयमा नीलवंतस्स उत्तरेणं रुप्पिस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्विमेणं पञ्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एवं जह चैव हरिवासं तह चैव रम्मयं वासं भाणियव्वं नवरं दक्खिगेणं जीवा उत्तरेणं धणु अवसेसं तं चैव कहि णं भंते रम्मए वासे गंधावई नामं वट्टवेयड्ढपय्ए० नरकंताए पञ्चत्थिमेणं नारीकंताए पुरत्थि - मेणं बहुमज्झसभाए एत्य णं गंधावई नामं वट्टवेयड्ढे पव्वए पत्रत्ते जं चैव वियडावइस्स तं चैव गंधावइस्सवि वत्तव्वं अड्डो बहवे उप्पलाइं जाब गंधावइबण्णाइं गंधावइवण्णाई गंधावइवण्णाभाई गंधावइप्पभाई परमे य इत्य देवे महिड्ढीए जाव पतिओवमहिईए परिवसइ रायहाणी उत्तरेणं से केणट्टेणं भंते एवं वुद्धइ-रम्पए वासे रम्मए वासे गोयमा रम्मगवासे णं रम्मे रम्मए रमणिजे रम्मए य इत्य देवे जाव परिवसइ से तेणट्टेणं कहि णं भंते जंबुद्दीवे दीवे रुप्पी नामं वासहरपव्वए पन्नत्ते गोयमा रम्पगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्य णं जंबुद्दीचे दीवे रुप्पी नामं वासहरपव्वए पन्नत्ते- पाईणपडीणायए उदीणदाहिणविच्छिष्णे एवं जा चैव महाहिमवंतबत्तव्वया सा चैव रुप्पिस्सवि नवरं दाहिणेणं जीवा उत्तरेणं धणुं अवसेसं तं चैव अहापुंडरीए दहे नरकंता महानदी दक्खिणेणं नेयव्वा जहा रोहिया For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy