SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्वारो-४ बने पंडुसिला नामं सिला पन्नत्ता गोवपा मंदरचूलियाए पुरत्यिपेणं पंडगवनपुरस्थिमपेरंते एत्य णं पंडगवने वने पंडुसिला नामं सिला पन्नत्ता-उत्तरदाहिणायया पाईणपडीणविच्छिण्णा अद्धचंदसंठाणसंठिया पंचजोयणसयाइं आयामेणं अड्ढाइजाई जोयणसयाई विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सब्बकणगामई अच्छा वेइयावणसंडेणं सव्वओ समंता संपरिक्खित्ता यण्णओ तीसे णं पंडुसिलाए चउद्दिसिं चत्तारि तिसोयाणपडिस्वगा पत्रता जाय तोरणा यण्णओ तीसे णं पंडुसिलाए उपि दुहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव देवा आसयंति सयंति तस्स णं बहुसमरमणिनस्स मूपिमागस्स बहुमज्झदेसभाए उत्तरदाहिणेणं एत्य णं दुवे अभिसेयसीहासणा पत्रता-पंच धणुसयाई आयाम-विक्खंभेणं अढाइजाइंधणुसयाई बाहल्लेणं सीहासणवण्णओभाणियव्यो विजयदूसवनो तत्थ णं जेसे उत्तरिल्ले सीहासणे तत्थ णं बहहिं भवणवइमाव वेमाणिएहिं देवेहिं देवीहिय कच्छइया तित्ययरा अभिसिचंति तत्यणं जेसे दाहिणिल्ले सीहासणे तत्यणंबहूहिं भवण जाद वेमाणिएहिं देवेहिं देवीहि य वच्छाईया तित्ययरा अभिसिचंति कहि गंभंते पंडगवने वने पंडुकंबलसिला नाम सिला पन्नता-पाईणपडीणायया उत्तरदाहिणविच्छिण्णा एवं तं चेव पमाणं वत्तव्वया य भाणियव्वा जाव-तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झ- देसमाए एत्य णं महं एगे सीहासणे पत्रत्ते तं चैव सीहासणप्पमाणं तत्य णं बहूहिं भवणवइ जाव मारहगा तित्ययरा अभिसिचंति कहि णं भंते पंडगवणे यणे रत्तसिला नामं सिला पनत्ता गोयमा मंदरचूलियाए पञ्चत्यिमेणं पंडगवनपञ्चस्थिमपेरते एत्यणं पंडगवने वने रत्तसिला नाम सिला पन्नत्ता-उत्तरदाहिणायया पाईणपडीण-विच्छिण्णा जाव तं चेव पमाणं सव्वतवणिजामई अच्छा तत्य णं जेसे दाहिणिल्ले सीहासणे तत्थ णं बहूहिं भवणवइ जाव देवेहि देवीहि य पम्हाइया तित्ययरा अभिसिचंति तत्य णं जेसे उत्तरिल्ले सीहासणे तत्थ णं यहूहि मवणवइ जाव देवेहिं दे-वीहि य वप्पाइया तित्यपरा अभिसिचंति कहिणं भंते पंडगवने वने रतकंबलसिला नामं सिला पन्नत्ता गोयमा मंदरचूलिया उत्तरेणं पंडगवनउत्तरचरिमंते एत्य णं पंडगवने वने रतकंबलसिला नामं सिला पन्नत्ता-पाईणपड़ीणायया उदीणदाहिणविच्छिण्णा सव्वतरणिमामई अच्छा जाव बहुमज्झदेसभाए सीहासणं तत्यणंबहूहिं भवणवइजाव देवेहिं देवीहि य एरावयगा तित्ययरा अभिसिचंति।१०८1-107 (२०१) मंदरस्सणं भंते पन्चयस्स का कंडापत्रत्ता गोयमा तओ कंडा पत्ता तंजहा-हेछिल्ले कंडे मझिमिल्ले कंडे उवरिल्ले कंडे मंदरस्स णं मंते पव्वयस्स हेडिल्ले कंडे कतिविहे पत्रत्ते गोयमा चउबिहे पन्नतेतं जहा-पुढवी उवले बरे सक्करामज्झिमिल्ले णं भंते कंडे कतिविहे पत्रत्ते गोयमा चउब्विहे पत्रत्ते तं जहा अंके फलिहे जायस्वे स्यए उवरिल्ले कंडे कतिविहे पन्नत्ते गोयमा एगागारे पत्रत्ते सव्यजंबूणयामए मंदरस्स णं भंते पव्ययस्स हेडिल्ले कंडे केवइयं पाहल्लेणं पत्रत्ते गोयमा एगं जोयणसहस्सं बाहल्लेणं पन्नत्ते मज्झिमिल्ले कंडे पुच्छा गोयमा तेवढि जोयणसहस्साइंबाहलेणं पत्रत्ते उवरिल्ले पुच्छा गोयमाछत्तीसं जोयणसहस्साईबाहल्लेणं पत्रत्ते एवामेव सपुव्बावरेणं मंदरे पव्वए एगं जोयणसयसहस्सं सव्वग्गेणंपन्नते।१०९।-109 (२०१) मंदरस्सणंभंते पव्ययस्स कति नामधेजा० सोलसनामधेना ।११०-२-109.1 (२०२) मंदर मेरु मनोरम सुदंसण सयंपमेय गिरिराया रयणोच्चए सिलोच्चए मझे लोगस्स नाभीय ॥६६॥1 (१०३) अच्छे यसूरियायत्ते सूरियायरणे ति या उत्तमे यदिसादीय वडेंसेति य सोलस ||६७] For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy