SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८५ पक्वारो-४ पुरस्थिमेणं गच्छइ रुप्पकूला उत्तरेणं नेयव्वा जहा हरिकता पञ्चत्थिमेणं गच्छइ अवसेस तं चैव रुप्पिमिणं मंते वासहरपब्बए कइ कूडा पन्नत्तागोयमाअह कूडा पत्रत्तातंजहा-1११२-१1-112-1 (२१०) सिद्धे रुप्पी रम्मग नरकंता बुद्धि रुप्पकूलाय हेरण्णवए मणिकंचणेयरुप्पिम्मि कूड़ाई ॥९॥ (२११) सव्वेवि एए पंचसइया रायहाणीओ उत्तरेणं से केणद्वेणं भंते एवं वुच्चइ-रुप्पी वासहरपच्चए रुप्पी वासहरपव्यए गोयमा रुप्पी णं यासहरपव्यए रुप्पी रुप्पवट्टे रुप्पिओभासे सव्यरुप्पमए रुप्पी य इत्य देवे पलिओवपष्ट्रिईए परिवसइ से तेणटेणं, कहिणं मंते जंबुद्दीवे दीये हेरण्णवए वासे पन्नत्ते गोयमा रुप्पिस्स उत्तरेणं सिहरिस्स दक्षिणेणं पुरत्यिमलवणससमुदस्स पच्चत्थिमेणं पञ्चस्थिमलवणसमुद्दस्स पुरत्यिमेणं एत्थणंजंबुद्दीवे दीवे हेरण्णवए वासे पनत्ते एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि पाणियव्यं नवरं जीवा दाहिणेणं उत्तरेणं धणुं अवसिद्धं तं चेव, कहि णं मंते हेरण्णवए वासे मालवंतपरियाए नामं वहयेयड्ढपव्यए पन्नत्ते गोयमा सुवणकूलाए पञ्चस्थिमेणंरुप्पकूलाए पुरस्थिमेणं एत्थणं हेरण्णवयस्स वासस्स बहुमज्झदेसभाएमालवंतपरियाए नामं वट्टवेयड्ढे पन्नत्ते जह चैव सद्दावई तह चेव मालवंतपरियाए अट्ठी उप्पलाई पउमाई मालवंतप्पमाई मालवंतवण्णाई मालवंतवण्णाभाई पभासे य इत्य देवे महिड्डीए पलिओवमट्टिईए परिवसइसे एएणद्वेणं रावहाणी उत्तरेणं, सेकेणटेणं मंते एवं चुच्चइ-हेरण्णवए वासे हेरण्णवए वासे गोयमा हेरण्णवए णं चासे रुप्पि-सिहरीहिं वासहरपव्यएहिं दुहओ समुवगूढे निधं हिरणं दलयइ निचं हिरण्णं पगासइ हेरण्णवए य इत्य देवे परिवसइ से एएणतुणं कहिणं मंते जंबुद्दीये दीये सिहरी नाम वासहापव्वए पन्नते गोयमा हेरण्णवयस्सउत्तरेणं एरावयस्स दाहिणेणं पुरथिमलवणसमुहस्स पच्चरिथमेणं पचत्थिमलवणसमुदस्स पुरथिमेणं एवं जह चेव चुलहिमवंतो तह चेव सिहरीवि नवरंजीवा दाहिणेणं धणुं धणुपदं उत्तरेणं अवसिद्धं तं चेव पुंडरीए दहे सुवण्णकूला महानई दाहिणेणं नेयव्वा जहा रोहिचंसा पुरथिमेणं गच्छइ एवं जह चेव गंगा-सिंधूओ तह चैव रत्ता-रत्तवईओ नेयव्याओ सुरथिमेणं रत्तापञ्चत्यिमेणं रत्तयई अयसिहं तं चेय अपरिसेसं नेयवं, सिहरिम्भिणंभंते वासहरपब्बए कइ कूडा पत्रत्ता गोयमा इक्कारस कूड़ा पन्नत्तातं जहा-सिद्धाययणकूडे सिहरिकूड़े हेरण्णवयकूड़े सुवण्णकलाकूड़े सुरोदेवी कूड़े रत्ताकूडे लच्छूकूडे रत्तवईकूडे इलादेवी कूड़े एरवयकूडे तिगिच्छकूडे एवं सब्वेवि एते कूडे पंचसइया रायहाणीओ उत्तरेणं से केणट्टेणं मंते एवं बुचइ-सिहरियासहरपवए सिहरियासहरपव्वए गोयमा सिहरिम्मि वासहरपव्यए बहवे कूड़ा सिहरिसंठाणसंठिया सव्वरयणामया सिहरी य इत्य देये जाव परिवसई से तेणड्डेणं, कहि णं मंते जंबुद्दीचे दीवे एरावए नामं वासे पनते गोयमा सिहरिस्स उत्तरेणं उत्तरलव-णसमुद्दस्स दक्खिणेणं पुरस्थिमलवणसमुद्दस्स पञ्चस्थिमेणं पञ्चस्थिमलवणसमुद्दस्स पुरस्थिमेणं एत्थ णं जंबुद्दीवे दीवे एरावए नामं वासे पनत्ते-खाणुबहुले कंटकबहुले एवं जच्चेव मरहस्स वत्तव्बया सच्चेव सच्चा निरयसेसा नेयव्वा सओयवणा सणिक्खमणा सपरिनिव्वाणा नवरं-एरावओ चक्कवट्टी एरावओ देवो से तेणद्वेणं एरावए वासे-एरावए वासे ।११२|-111 चउत्यो क्क्यारो समतो. पंचमो-बक्खारो (२१२) जया णं एक्कमेक्के चक्कवट्टिविजए भगवंतो तिस्थयरा समुप्पजंति तेणं कालेणं For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy