SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहु-१०, पाहुइपाहु-९ -नवमं पापा:{५२) ता कहं ते तारणे आहितेति वदेना सा एतेसि णं अट्ठायीसाए नक्खताणं अभीई नक्खत्ते तितारे पत्रत्ते ता सवणे नक्खत्ते तितारे पन्नत्ते ता धणिवा नखत्ते पणतारे पत्रते ता सतभिसया नक्खत्ते सततारे पन्नत्ते ता पुब्बापोडवत्ता नक्खत्ते दुतारे पत्रते एवं उत्तरावि ता रेवती नक्खत्ते बत्तीसतितारे पन्नत्ते ता अस्सिणीनक्खत्ते तितारे पन्नत्ते एवं सबै पुच्छिन्नंति-भरणी तितारे पन्नत्ते अद्दा एएतारे पत्ते पुणव्यसू पंचतारे पन्नत्ते पुस्से तितारे पत्रत्ते अस्सेसा छत्तारे पत्रते मघा सत्ततारे पन्नत्ते पुव्वाफागुणी दुतारे पन्नत्ते एवं उत्तरावि हत्थे पंचतारे पत्रते चित्ता एगतारे पत्रत्ते साती एातारे पन्नत्तेविसाहा पंचतारे पत्रते अनुराहा चउतारे पन्नत्ते जेद्वा तितारे पनत्ते मूले एगतारे पत्रत्तेपुव्यासादाचउतारे पत्रत्ते उत्तरासाढाचउतारे पत्रत्ते।४२१-42 इसमे पाहुडे नत्मपाइपाई सपतं. - दस म पाहुपा:(५३) ता कहं ते नेता आहितेति वदेजा ता वासाणं पढमं मासं कति नक्खत्ता णेति ता चत्तारि नखत्ता णेति तं जहा उत्तरासाढा अभिई सवणो धणिट्ठा उत्तरासादा चोद्दस अहोरत्ते नेति अभिई सत्त अहोरत्ते नेति सवणे अट्ठ अहोरते नेति धणिहा एग अहोरतं नेति तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे दो पदाइं चत्तारि अंगुलाई पोरिसी भवति, ता वासाणं दोच्चं मासं चत्तारि नक्खत्ता णेति तं जहा-धणिट्ठा सतभिसता पुचोपोद्भुवया उत्तरपोट्टवया धणिट्ठा चोद्दस अहोरत्ते नेति सतभिसता सत्त अहोरते नेति पुव्वापोट्टक्या अट्ट अहोरत्ते नेति उत्तरपोट्ठवपा एग अहोरत्तं नेति तंसि च णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अनुपरियति तस्स णं मासस्स चरिमे दिवसे दो पदाइं अट्ठ अंगुलाई पोरिसी भवति, ता वासाणं ततियं मासं तिण्णि नक्खत्ता णेति तं जहा-उत्तरापोद्वया रेवती अस्सिणी उत्तरापोट्टवया चोद्दस अहोरत्ते नेति रेवती पन्नरस अहोरते नेति अस्सिणी एग अहोरत्तं नेति तंसि च णं मासंसि दुधालसंगुलपोरिसीए छायाए सूरिए अनुपरियति तस्स णं मासस्स चरिमे दिवसे लेहडाई तिणि पदाइं पोरिसी भवति, ता यासाणं चउत्थं मासं तिष्णि नखत्ता ऐति तं जहा अस्सिणी भरणी कतिया अस्सिणी चउद्दस्स अहोरते नेति भरणी पत्ररस अहोरते नेति कत्तिया एग अहोरतं नेति तसि च णं मारासि सोलसंगुलपोरिसीए छायाए सरिए अनपरियट्टति तस्सणं मासस्स चरिमे दिवसे तिणि पदाइं चत्तारिअंगुलाई पोरिसी भवति, ता हेमंताणं पढम मासं तिणि नक्वत्ताणेतितंजहांकत्तिया रोहिणी संटाणा कत्तिया चोद्दस अहोरत्ते णेति रोहिणी पन्नरस अहोरते णेति संठाणा एग अहोरत्तं णेति तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सरिए अणुपरिपट्टइ तस्स णं मासस्स चरिमे दिवसे तिणि पदाई अट्ट अंगुलाई पोरिसी भवइ, ता हेमंताणं दोच्चं मासंचतारिनक्खताणेति तं जहा-संटाणं अद्दा पुणव्वसू पुस्सो संठाणा चोद्दस अहोरत्ते नेति अद्दा सत्त अहोरते नेति पुणव्यसू अट्ठ अहोरत्ते नेति पुस्से एग अहोरत्तं नेति तंसि च णं मासंसि चउदीसंगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे लेहट्ठाइं चत्तारि पदाइं पोरिसी भवति, ता हेमंताणं ततियं मासं तिण्णि नक्खत्ता ऐति तं जहा-पुस्से अस्सेस्सा महा पुस्से चोद्दस अहोरत्ते नेति अस्सेसा पंचदस अहोरत्ते नेति महा एगं अहोरतं नेति तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अनुपरियति तस्स णं मासस्स चरिमे दिवसे तिणि पदाइं अद्वंगुलाई पोरिसी भवति, ता हेमंताणं For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy