SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० सूरपन्नत्ती - १०/१० / ५३ चउत्यं भासं तिण्णि नक्खत्ता र्णेति तं जहा महा पुव्वाफग्गुणी उत्तराफग्गुणी महा चोद्दस अहोरत्ते नेति पुव्वाफग्गुणी पत्ररस अहोरते नेति उत्तराफग्गुणी एगं अहोरतं नेति तंसि च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अनुपरियइति तस्स णं मासस्स चरिमे दिवसे तिणि पदाई चत्तारि अंगुलाई पोरिसी भवति, ता गिम्हाणं पढमं मासं तिण्णि नक्खत्तार्णेति तं जहा- उत्तराफग्गुणी त्यो चित्ता उत्तराफग्गुणी चोद्दस अहोरत्ते नेति हत्यो पन्नरस अहोरते नेति चित्ता एवं अहोरत्तं नेति तंसि च णं मासंसि दुबालसंगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे लेखट्टाई तिष्णि पदाई पोरिसी भवति, ता गिम्हाणं बितियं मासं तिण्णि नक्खत्ता ति तं जहा - चित्ता साती विसाहा चित्ता चोद्दस अहोरत्ते नेति साती पत्ररस अहोरत्ते नेति विसाहा एवं अहोरतं नेति तंसि चणं मासंसि अट्टंगुलपोरिसीए छायाए सूरिए अनुपरियदृति तस्स णं मासस्स चरिने दिवसे दो पदाई अट्ठ अंगुलाई पोरिसी भवति, ता गिम्हाणं ततियं मासं चत्तारि नक्खत्ता ति तं जहा-विसाहा अनुराहा जेठ्ठा मूलो विसाहा चोद्दस अहोरत्ते नेति अनुराहा सत्तअहोरत्ते नेति जेट्ठा अट्ट अहोरत्ते नेति मूलो एगं अहोरत्तं नेति तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अनुपरिग्रहइ तस्स णं मासस्स चरिमे दिवसे दो पदाणि चत्तारि अंगुलाई पोरिसी भवति, ता गिम्हाणं चउत्थं मासं तिण्णि नक्खत्ता ति तं जहा - मूलो पुव्यासाढा उत्तरासाढा मूलो चोइस अहोरते नेति पुव्वासाढा पन्नरस अहोरत्ते नेति उत्तरासादा एगं अहोरतं नेति तंसि च णं मासंसि वट्टाए समचउरंससंठिताए नग्गोहपरिमंडलाए सकायमणुरंगिणीए छायाए सूरिए अनुपरियइति तस्स णं मासरस चरिमे दिवसे लेहडाई दो पदाई पोरिसी भवति । ४३ । - 43 • इसमे पाहुडे दसमं पाहुडपाहुडं समत्तं • - एक्का र समं पा हु डपा हु ૐ (५४) ता कहं ते चंदमग्गा आहितेति वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अस्थि नक्खत्ता जेणं सया चंदस्स दाहिणेणं जोयं जोएंति अस्थि नक्खत्ता जे णं सवा चंदस्त उत्तरेणं जोयं जोएंति अस्थि नक्खत्ता जेणं चंदस्स दाहिणेणवि उत्तरेणवि पमर्द्दपि जोयं जोएंति अस्थि नक्खत्ता जे णं चंदस्स दाहिणेवि पमद्दपि जोचं जोएंति अस्थि नक्खत्ते जे णं सया चंदस्स पमदं जोवं जोएति ता एतेसि णं अट्ठावीसाए नक्खत्ताणं कवरे नक्खत्ता जे णं सचा चंदस्स दाहिणेणं जोयं जोएंति तहेव जावकयरे नक्खत्ते जेणं सभा चंदास पमद्दं जोयं जोएति ता एतेसि णं अड्डावीसाए नक्खत्ताणं जेणं नकुखत्ता सया चंदस्स दाहिणेणं जोयं जोएंति ते णं छ तं जहा संठाणा अद्दा पुस्सो अस्सेला हत्थो मूलो तत्थ जेते नक्खत्ता जेणं सया चंदस्स उत्तरेणं जोयं जोएंति ते णं बारस तं जहा अभिई सवणो धणिट्टा सतभिसया पुव्वाभद्दवया उत्तरापोडवया रेवती अस्सिणी भरणी पुव्वाफग्गुणी उत्तराफग्गुणी साती तत्यजेते नक्खत्ता जे णं चंदस्स दाहिणेणवि उत्तरेणवि पमद्दपि जोयं जोएंति तेणं सत्त तं जहा कत्तिया रोहिणी पुणव्वसू महा चित्ता विसाहा अनुराहा तत्थ जेते नक्खत्ता जेणं चंदस्त दाहिणेणवि पमर्द्दपि जोयं जोएंति ताओ णं दो आसाढाओ सव्वबाहिरे मंडले जोयं जोएंसु वा जोएंति वा जोएस्संति वा तत्य जेसे नकउत्ते जेणं सथा चंदस्स पमद्दं जोयं जोएति सा णं एगा जेट्ठा ॥ ४४ ॥ -44 (५५) ता कति तं चंदमंडला पन्नत्ता ता पन्नरस चंदमंडला पन्नत्ता ता एतेसि णं पत्ररसहं चंदमंडलाणं अस्थि चंदमंडलाणं अत्यि चंदमडंला जेणं सया नक्खत्तेहिं अविरहिया अस्थि चंदमंडला जेणं सया नक्खत्तेहिं बिरहिया अस्थि चंदमंडला जे णं रविससिनक्खत्ताणं सामण्णा भवंति अस्थि For Private And Personal Use Only -:
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy