SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ सूरपन्नत्ती - १०/६/४९ जोएति ता दुण्णि नखत्ताजोएंतितं जहा-अस्सेसा महा व एवं एतेणं अभिलावेणं नेतव्वं पोट्टवति दो नक्खत्ता जोएंति तं जहा-पुच्वाफग्गुणी उत्तराफगुणी अस्सोई हत्यो चित्ता य कत्तियं साती विसाहायमगसिरि अनुराधा जेट्टा मूलो पोसि पुव्यासाढा उत्तरासाढा माहिं अभीई सवणो घणिवा फागुणिं सतभिसया युवापोट्टवया चेत्तिं उत्तरापोट्टवया रेवती अस्सिणीय विसाहिं भरणी कत्तिया यजेट्ठामूलिं रोहिणी मिगसिरं च ता आसादिण्णं अमावासिं तिण्णि नखत्ता जोएंति तं जहा-अद्दा पुनव्वसू पुस्सो ता सावट्टिणं अमावासं कुलं या जोएतिउवकुलं या जोएति नो लपति कुलोवकुलं कुलं जोएमाणे महा नक्खत्ते जोएति उरकलं जोएमाणे अस्सेसा नखत्ते जोएति कुलेण वा जुत्ता ज्वकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ताति वत्तव्वं सिया एवं नैतव्वं नवरं मग्गसिरीए माहीए फग्गुणीए आसाढीएय अमावासाए कुलोवकुलंपिनोएति सेसेसुअस्थि १३९।-39 .दसमे पाहडे सईयाहडपाहुइंसमतं. - सत्त मं पा हुइ पाहु :(५०) ता कहं ते सण्णिवाते आहितेति वदेज्जा ता जया णं साविट्ठी पुण्णिमा भवति तयाणं माही अमावासा भवति जया णं माही पुण्णिमा भवइ तया णं साविट्ठी अमावासा भवइ जया णं पोटुवती पण्णिमाभवति तयाणंफागणी अमावासा भवतिजयाणंफग्गुणी पुष्णिमा भवति तवाणं पोवती अमावासा भवति जयाणं आसोई पुण्णिमा भवति तयाणं चेती अमावासा भवति जयाणं चेत्ती पुण्णिमा भवति तया णं वइसाही अभावासा भवति जया णं वइसाही पुण्णिमा भवति तयाणं कत्तिई अमावासा भवति जया णं मागसिरी पुणिमा भवति तया णं जेट्टामूली अमावासा भवति जया गंजेवामूली पुण्णिमा तया णं मग्गसिरी अमावासा जया णं पोसी पुण्णिमा तयाणं आसानी अमावासा जयाणं आसाढी पुण्णिमा भवति तयाणं पोसी अमावासा भवति।४01-40 दसमे पाहुडे सत्तमं पाहुडपाहुडं समत्तं. - अहम पाहुपा हु डं:(५१) ता कहं ते नक्खत्तसंठिती आहितेति वदेजा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अभीई नक्खत्ते किसंठिते पन्नत्ते तागोसीसावलिसंठिते पनत्तेता सवणे नक्खते काहारसठिते पन्नते ता धणिष्ठा नक्खत्ते सउणिपलीणगसंठिते पनतेता सतभिसया नक्खत्ते पुष्फोवयारसंठिते पनत्ते ता पुवापोट्ठयया नक्खते अवड्ढयाविसंठिते पत्नत्तेएवं उत्तराविता रेवतिनखत्ते नावासंठिते पन्नते ता उसिणी नक्खत्ते आसक्खंधसंठिते पन्नते ता भरणी नक्खत्तो भगसंठिते पत्रत्ते ता कतिया नक्खत्ते छुरघरगसंठिते पनत्ते ता रोहिणी नक्खते सगडुद्धिसंठिते पाते ता मिगसिरा नक्खत्ते मगसीसावलिसंठिते पत्रत्ते ता अद्दा नक्खत्ते रुहिरविंदुसंठिते पन्नत्ते ता पुणचसू नक्खते तुलासंठिते पन्नते ता पुस्से नक्खत्ते चद्धमाणगसंठिते पत्रतेत ता अस्सेसा नक्खत्ते पड़ागसंठिते पत्रत्तेता महा नक्खते पागारसंटिते पत्रत्ते तापुब्बाफग्गुणी नक्षत्ते अद्धपलियंकसंठिते पत्रत्ते एवं उत्तरावि ता हत्ये नक्खत्ते हत्यसंटिते पत्नत्ते ता चित्ता नक्खत्ते मुहफुल्लसंठिते पत्रते ता साती नखत्ते खीलगसंठिते पन्नते विसाहानकखते दापणिसंठिते परते ता अनुराधा नक्खत्ते एगावलिसंटिते पन्नत्ते ता जेवा नक्खत्ते गयदंतसंठिते पनत्ते ता पूले नक्खेते विच्छुयनंगोलसंटिते पन्नते ता पुव्यासाढा नक्खत्ते गयिकूकमसंटिते पन्नत्ते ता उत्तरासाढा नक्खत्ते सीहनिसाइसंठिते पनत्ता।।91-41 • दसमें पाहुडे अट्टमं पाहुइपाई समत्तं. For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy