SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पय- २१ णं जेसे मवधारणिने से वि हुंडे जे वि उत्तरवेउचिए से वि हुंडे एवं जाव अहेसत्तमापुढविनेरइयवेउव्वियसरीरे तिरिक्खजोणियपंचेंदियवेउव्वियसरीरे णं० गोयमा नानासंठाणसंठिए पन्नत्ते एवं जलयर-थलयर-खहयराण वि थलयराण चउप्पय-परिसप्पाण वि परिसप्पाण उरपरिसप्पभुयपरिसप्पाणवि एवं मणूसपंचेदिययेउब्वियसरीरे वि असुरकुमारभवणवासिदेवपंचेदियवेव्वियसरीरे ० गोयमा असुरकुमाराणं देवानं दुविहे सरीरे पत्रत्ते तंजहा-भवधारणिजे य उत्तरवेउच्चिएय तत्थणं जेसे भवधारणिज्जे से णं समचउरंस संठाणणसंठिए पत्रते तत्थ णं जेसे उत्तरवेउब्जिए सेणं नानासंठाणसंठिए पन्नत्ते एवंजाव थणियकुमारदेवपंचेदियवेउव्वियसरीरे एवंवाणमंतराण विनवरंओहिया वाणमंतरा पुच्छि ंति एवं जोइसियाण वि ओहियाणं एवं सोहम्म जाव अच्चुयदेवसरीरे, वेगकप्पातीयवेमाणियदेव पंचेदियवेडव्वियसरीरे णं० गोयमा देवेज्जगदेवाणं एगे भवधारणिजे सरीरए से णं समचउरंसंठाणसंठिए पत्रत्तेएवं अनुत्तरोववातियाण वि । २७२ 271 (५१८) वेडव्वियसरीरस्स णं भंते केमहालिया सरीरोगाहणा पत्रता गोयमा जहणणेणं अंगुलस्स असंखेजइभागं उक्कोसेणं सातिरेगं जोयणसतसहस्सं, वाउक्काइएगिंदियवेउब्वियसरीरस्स णं० गोयमा जहणेणं अंगुलस्स असंखेज्जइभागं उक्कोसेण वि अंगुलस्सअसंखेजइमागं, नेरइयपंचेंदियवेउव्वियसरीरस्स गं० गोयमा दुविहा पत्रत्ता तं जहा भवधारणिजा य उत्तरवेउव्विया य तत्थ जासा भवधारणिजा सा जहण्णेणं अंगुलस्सअसंखेज्जइभागं उक्कोसेणं पंचधणुसयाई तत्य णं जासा उत्तरवेउच्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धणुसहस्सं रयणप्पभापुढविनेरइयाणं० गोयमा दुविहा पत्रत्ता तं जहा भवधारणिज्जा य उत्तरेवउब्विया य तत्य णं जाता भवधारणिजा सा जहणणेणं अंगुलस्सअंसेजमागं उक्कोसेणं सत्त धणूइअं तिग्णिरयणीओ छद्य अंगुलाई तत्य णं जासा उत्तरवेउब्विया सा जहणणेणं अंगुलस्स संखेजड़भागं उक्केसोणं पन्नरस धणूई अड्ढाइज्जाओ रयणीओ सक्करप्पमाए पुच्छा गोयमा जाव तत्य णं जासा भवधारणिखा सा जहरणेणं अंगुलस्स असंखेजइमागं उक्कोसेणं पन्नरस धणूई अड्ढाइज्जाओ रयणीओ तत्य णं जासा उत्तरवेउच्चिया सा जहण्णेणं अंगुलस्ल संखेज्जइभाग उक्को सेणं एक्कती संधणूई एक्काय रयणी, वालुयप्पभाए भवधारणिजा एक्कतीसंधणूई एक्कायरयणी उत्तरवेउब्विया बावट्ठिधणू दोणियरयणीओ पंकथमाए मवधारणिजा बावहिं धणूई श्रेणियरयणीओ उत्तरेवउब्विया पणुवीसं धणुसतं, धूमप्पभाए भवधारणिज्जा पणुवीसंधणुसतं उत्तरवेउव्विया अढाइजाइंधणुसताई, तमाए भवधारणिजा अड्ढाइज्जाई धगुसताई उत्तरवेउब्विया पंचधणुसताई अहेसत्तमाएं भवधारणिजा पंचधणुसताई उत्तरेवउव्विया धणुसहस्सं एयं उक्कोसेणं जहण्णेणं भवघारणिचा अंगुलस्सअसंखेाइमागं उत्तरवेउब्विया अंगुलस्ससंखेज्जइभागं तिरिक्खजोणिय पंचेद्रियवेउव्वियसरीरस्स गं० गोयमा जहण्येणं अंगुलस्स संखेजइभागं उक्कोसणं जोयणसतपुहत्तं मणूसपंचेंदियवेउव्वियसरीरस्स णं० गोयमा जहणणेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं सातिरेगंजोयणसतसहस्सं असुरकुमारभवणवासिदेव पंचिंदियदे उव्वियसरीरस्स जं० गोयमा असुरकुमाराणं देवाणं दुविहा सरीरोगाहणा पत्रत्ता तं जहा भवणाधारणिज्जा य उत्तरवेउब्विया य तत्य णं जासा भवधारणिजा सा जहण्णेणं अंगुलस्सअसंखेज्जइमागं उक्कोसेणं सत्तरयणीओ तत्थ णं जासा उत्तरवेउब्विया सा जहोणं अंगुलस्ससंखेज्जइभागं उक्कोसेणं जोयणसतसहस्सं एवं जाव धणियकुमाराणं एवं ओहियाणं वाणमंतराणं एवं जोइसियाण वि सोह १५१ For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy