SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ रायपसेणियं - ४२ ते साशदिए य उब्दिए य कलसे य जाव कडुच्छुए य गिण्हंति गिण्डित्ता सूरियामाओ विमाणाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किट्ठाए तुरियाए चवलाए जाव तिरियमसंखेजाणं वीतिवयमाणा-वीतिवयमाणा जेणेव खीरोदयसमुद्दे तेणेच उवागच्छति उवागछित्ता खीरोयगं गिहंति गिहित्ता जाई तत्युप्पलाई जाव सहस्सपताई ताई गिण्हंति गिहिता जेणेय पुखरोदए समुद्दे तेणेब ज्वागच्छंति उवागच्छित्ता पुखरोदयं गेण्हंति गेण्हिता जाई तत्थुष्पलाई जाव सहस्सपत्ताई ताई गिण्हंति गिहित्ता जेणेव समयखेते जेणेव भरहेरवयाई वासाई जेणेव मागहवादामपभासाइं तित्थाई तेणेव उवागच्छति उबागच्छित्ता तित्योदगं गेहंति गेण्हित्ता तित्थमष्ट्रिय गेहति गेण्हित्ता जेणेव गंग सिंधू स्ता स्तवईओ महानईओ तेणेव उवागच्छित्ता सलिलोदगं गेहंति गेण्हिता उमओकूलमट्टियं गेहति गेण्हित्ता जेणेव चुल्लहिमवंतसिहरिवासहरपव्यया तेणेव उदागच्छंति उवागछित्ता सव्वतूबरे सवपुप्फे सब्बगंधे सव्वमल्ले सब्योसहिसिद्भस्थ गिण्हति गिण्हिता जेणेव पउम-पुंडरीयदहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेण्हति गेण्हिता जाई तत्थ उप्पलाइं जाव सहस्सपत्ताई ताई गेण्हति गेण्हित्ता जेणेव हेमवय-एरण्णवपाइं वासाई जेणेव रोहियं-रोहियंस-सुवण्णकल-सप्पकूलाओ महानईओ तेणेव उवागच्छति उवागछिता सलिलोदगं गेण्हंति गेण्हित्ता उभओकूलमट्टियं गिपहंति गिणिहत्ता जेणेव सद्दावाति-वियडावाति-बट्टवेयड्ढपव्वया तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे जाव जेणेव महाहिमवंत-रूप्पिवासहरपव्यया तेणेव उवागच्छंति तहेव जेणेव महापउम-महापुरीयद्दहा तेणेव उवागच्छति उदागच्छित्ता दहोदगं गिण्हंति गिहित्ता तहेवजेणेव हरिसवासरम्मगवासाइंजेणेव हरि-हरिकंत-नरनारिकताओ महानईओ तेणेव उवागच्छतिजेणेव गंधावाति-मालवंतपरियागा वट्टवेयड्ढपचया तेणेव उवागच्छंति तहेव जेणेव निसढ नीलवंत वासघरपव्वया तहेव जेणेव तिगिच्छ-केसरीद्दहाओ तेणेव उवागच्छति तहेव जेणेव पुब्वविदेहावरविदेहवासाइंजेणेव सीता-सीतोदाओमहानदीओ तेणेव उवागच्छंति जेणेव सव्यचकुकवट्टिविजयाजेणेव सब्दमागहवरदामपभासाई तित्याइं तेणेव उवागच्छंति उवागच्छिता तित्योदगं गेण्हति गेण्हित्ता तित्थमट्टियं गेण्हति गेण्हित्ता जेणेव सव्वंतरनईओ जेणेव सव्यवक्खारपव्वया तेणेव उवागच्छति उवागच्छित्ता सब्बतूपरे तहेव जेणेव मंदो पवते जेणेव भद्दसालवने तेणेव उवागच्छंति उवागच्छिता सन्चतूयरे सव्वगंधे सबमले सव्वोसहिसिद्धथए य गेण्हति गेण्हिता जेणेव नंदनवने तेणेव उवागच्छंति उवागच्छित्ता सब्बतूयरे जाव सव्वोसहिसिद्धत्थर य सरसं च गोसीसचंदणं गिण्हति गिण्डित्ता जेणेय सोमनसबने तेणेव उवागच्छति उवागच्छिता सब्बतूयरे जाव सव्योसहिसिद्धत्थए य सरसं च गोसीसचंदणं च दिव्वं च समनदाम गिण्हति गिरिहत्ता जेणेव पंडगवणे तेणेव उवागच्छंति उवागच्छित्ता सव्वत्यो जाव सब्बोसहिसिद्धत्थए च सरसं च गोसीसचंदणं च दिवं च सुमनदाम दद्दरमलयसुगंधियगंधे गिण्हंति गिहित्ता एगतो मिलायंति मिलाइता ताए उकिकट्ठाए जाव जेणेव सोहम्मे कप्पे जेणेव सूरि-याभविपाणे जेणेच अभिसेयसभा जेणेव सूरियामे देवे तेणेय उवागच्छंति उवागच्छित्ता सूरियामं देवं करयलपरिग्गहियं सिरसावत्तं मत्यए अंजलिं कटुजएणं विजएणं वद्धाति वद्धावेत्ता तं महत्थं महाधं महरिहं विउलं इंदाभिसेयं उवठ्ठवेति 'तएणतं सूरियामं देवं वतारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवारातो For Private And Personal Use Only
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy