SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-१ २७ (१) तेणं कालेणं तेणं सपएणं से सूरिया देवे अहुणोववण्णमित्तए वेव समाणे पंचविहाए पद्धत्तीए पञ्जत्तिभावं गच्छइ तं जहा-आहारपद्धत्तीए सरीरपज्जतीए इंदियपजत्तीए आणपाणपजत्तीए भासमणपञ्जत्तीए तए णं तस्स सूरियाभस्स देवस्स पंचविहाए पजतीए पञ्जत्तिभावं गयस्स समाणस्स इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुपजित्था-किं मे पुचि करणिनं किं मे पच्छा काणिजं किं में पुबिसेयं कि मे पचअछा सेयं किं मे पुदि पिपच्छा वि हियाए सुहाए खपाए निस्सेयसाए आनुगामियत्ताए पविस्सइ तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा सूरिया- भस्स देवस्स इमेयारूवं अज्झत्यियं जार समुप्पण्णं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावेति वद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं सूरियामे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमेत्ताणं अट्ठसयं संनिखित्तं चिट्ठति सभाए णं सुहम्पाए माणयए चेइए खंभे वइरापएस गोलबट्टसमुग्गएसुबहूओ जिण-सकहाओ संनिखित्ताओ चिट्ठति ताओ णं देवाणुप्पियाणं अण्णेसि व बहूर्ण वेमाणियाणं देवाणं य देवीणं य अच्चणिजाओ जाय पञ्जवासणिज्जाओ तं एयण्णं देवाणप्पियाणं पुटिव करणिजंतं एयणं देवाणुप्पियाणं पच्छा करणिचं तं एयण्णं देवाणुप्पियाणं पुवि सेयं तं एयणं देवाणुप्पियाणं पच्छा सेयं तं एयण्णं देवाणुप्पियाणं पुब्बि पि पचा वि हियाए सुहाए ख़माए निस्सेयसाए आणुगामियत्ताए भविस्सति।४१1:41 (४२) तए णं से सूरियामे देवे तेसि सामाणियपरिसोववण्णगाणं देवाणं अंतिए एयमद्वं सोचा निसम्म हट्टतुट्ट जाव हियए सवणिजाओ अबुद्रुति अमुद्देत्ता उववापसभाओ पुरथिमिल्लेणं दारेणं निगछि जेणेव हरए तेणेव उवागच्छति उवागछित्ता हरयं अनुपयाहिणीकरेमाणे अनुपयाहिणीकरमाणे पुरथिमिल्लेणं तोरणेणं अनुपविसइ अनुपविसित्ता पुरथिमिल्लेणं तिसोवाणपडिसएणं पच्चोरूहइ पच्चोस्हित्ता जलावगाहं करेइ करेता जलमजणं करेइ करेत्ता जलकिडं करेइ करेत्ता जलाभिसेयं करेइ कोत्ता आयंते चोक्खे परमसूईभूए हरयाओ पच्चोत्तरइ पच्चोत्तरिता जेणेव अभिसेयसमा तेणेव उवागछति उवागछित्ता अभिसेयसभं अनुपयाहिणीकरेमाणे-अनुपयाहिणीकोमाणे पुरस्थिमिलेणं दारेणं अनुपविसइ अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ उवागछित्तासीहासणवरगए पुरत्याभिमुहे सण्णिसणे तए ण सूरियाभस्स देवस्स सामाणियपरिसोयवण्णगा देवा आभिओगिए देवे सद्दावेति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया सूरियाभस्स देवस्स महत्थं महाधं महरिहं विउत्तं इंदाभिसेयं उवठ्ठवेह तए णं ते आभिओगिआ देवा सामाणियपरिसोववण्णेहिं देवेहिं एवं कुत्ता समाणा हट्ट जाव हिपया करयलपरिग्गहियं जाव वयणं पडिसुणेति पडिसुणित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमंति अवककमिता वेउब्वियसमुग्धाएणं समोहपणंति समोहणित्ता संखेजाई जोवणाई दोचं पि वेउब्धियसमुग्धाएणं समोहणंति समोहणिता असहस्सं सोवणियाणंकलसाणं अट्ठसहस्सं रुणमयाणंकलसाणं अट्ठसहस्संमणिमयाणंकलसाणं अट्ठसहस्सं सुवण्णरुपमयामकलसाणं अट्ठसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं अट्ठसहस्सं भोमिजाणं कलसाणं एवं भिंगाराणं आयंसाणं थालाणं पाईणं सुपतिद्वाणं मोगुलियाणं वायकरगाणं चित्ताणं रयणकरंडगाणं पुप्फचंगेरीणं जाव लोमहत्यचंगेरीणं पुप्फपडलगाणं जाव लोपहत्यपडलगाणं सीहासणाणं छत्ताणं चामराणं तेल्लसमुगगाणं जाव अंजणसमुग्गाणं अट्ठसहस्सं झयाणं अट्ठसहस्संधूवकडुच्छुयाणं विउव्यंति विउब्वित्ता For Private And Personal Use Only
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy