SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ रायमसेणियं ३९ धारपडिमाओ चंदप्पह-बइर-वेरुलिय-नानामणिरयणख चिय-चित्तदंडाओ सुहुमरयपदीहवालाओ संखंककुंददगरयअमयमहियफेणपुंजसन्निगासाओ धबलाओ चाम- राओ गहाय सलीलं बीजेमाणीओ सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ तासि णं जिण - पडिमाणं पुरतो दो दो नागपडिमाओ जक्खपडिमाओ भूयपडियाओ कुंडधारपडिमाओ संनिखित्ताओ चिठ्ठति सव्वर०यणामईओ अच्छाओ जाव पडिरूवाओ तत्थ देवच्छंदए जिणपडिमाणं पुरतो अट्ठसयं घंटा अट्टसयं वंदणकलसाणं अवसयं भिंगाराणं एवं आयंसाणं थालाणं पाईणं सुपइद्वाणं मणोगुलियाणं वायकरगाणं वित्ताणं रयणकरडगाणं हयकंठाणं [गपकंठाणं नरकंठाणं किन्नरकंठाणं किंपुरिसकंठाणं महोरगकंठाणं गंधव्वकंठाणं] उसभकंठाणं पुष्पचंगेरीणं [ मल्लचंगेरीणं चुत्रचंगेरीणं गंध-चंगेरीणं वत्थचंगेरीणं आभरणचंगेरीणं सिद्धत्यचंगेरीणं] लोमहत्यचंगेरीणं पुष्फपडलगाणं [ मल्लपडलगाणं चुण्णपडलगाणं गंधपडलगाणं वत्थपडलगाणं आभरणपडलगाणं सिद्धसापडलगाणं । लोमहत्थपडलगाणं सीहासणाणं छत्ताणं चमराणं तेल्लसमुग्गाणं [कोट्ठसमुग्गाणं पत्तसमुग्गाणं चोपगसमुग्गाणं तगरसमुग्गाणं एलासमुग्गाणं हरियालसमुग्गाणं हिंगुलयसमुग्गाणं मणोसिलासमुग्गाणं) अंजणसमुग्गाणं अट्ठसयं झयाणं अट्ठसयं धूवकडुच्छ्रयाणं संनिखित्तं चिट्ठति तस्स सिद्धायतणस्स उबरिं अट्ठठ्ठमंगलगा झया छत्तातिच्छत्ता । ३९।-38 (४०) तस्स णं सिद्धायतणस्स उत्तरपुरत्थिमेणं एत्थ णं महेगा उववायसभा पन्नत्ता जहा सभाए सुहम्माए तहेव जाव उल्लोओ य तस्स णं बहुसमरणिजस्स भूमिभागस्स बहुमज्झदेसमागे एत्थ णं महंगा मणिपेढिया पत्रत्ता-अजोवणाई देवसयणिज्जं तहेव सयणिवण्णओ अट्ठट्ठ मंगलगा झया छत्तातिछत्ता तीरो णं उववायसभाए उत्तरपुरत्थिमेणं एत्थ णं महेंगे हरए पन्नत्ते एवं जोवणसयं आयामेणं पन्नासं जोयणाई बिक्खभेणं दस जोयणाई उब्वेहेणं तहेब से णं हरए एगाए पउमवरवेइयए एगेणं वणसंडेणं सव्वओ समंता संपरिक्खित्ते पउमवरवेइयाए वणसंडवण्णओ तस्स णं हरयास तिदिसं तिसोवाणपडिरूवगा पत्रत्ता तस्स णं हरयस्स उत्तरपुरत्थिमेणं एत्य णं महेगा अभिसेगसभा पत्रता सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा विनंति तत्य णं सूरियाभस्स देवस्स सुबहु अभिसेयभंडे संनिखित्ते चिडइ अट्ठट्ठ मंगलगा तहेव तीसे णं अभिसेगसभाए उत्तरपुरस्थिमेणं एत्य णं महेगा अलंकारिवसभा पन्नत्ता जहा सभा सुधम्मा मणिपेढिया अड्ड जोषाणाई सीहासणं सपरिवारं तत्थ णं सूरियाभस्स देवस्स सुबहु अलंकारियभंडे संनिखित्ते चिट्ठति सेसं तहेब तीसे गं अलंकारियसभाए जाव मणिपेढिया सीहासणं अपरिवारं अट्ठ मंगलगा तत्थ णं सूरियाभस्स देवस्स एत्थ णं महेगे पोत्यचरवणे सत्रिखित्ते चिट्टइ तस्स णं पोत्ययरयणस्स इमेयारूये वण्णावासे पन्नत्ते तं जहा रिट्ठामईओ कंबिजाओ तवणिजमए दोरे नानामणिमए गंठी अंकमयाई पत्ताई वेरुलियमए लिप्पासणे तवणिज्जमई संकला रिकामए छादणे रिट्ठमई मसी वइरामई लेहणी रिड्डामयाई अक्खराई धम्मिए लेक्जे ववसायसमाए णं उवारें अट्टमंगलगा तीसे णं ववसायसभाए उत्तरपुरत्यिमेणं महेगे बलिपीढे पन्नत्ते-अड्ड जोयणाई आयामविवखंभेणं चतारि जोयणाइं बाहलेणं सव्वरयणामए अच्छे जाब पडिरूवे तस्स णं बलिपीवस्स उत्तरपुरत्थिमेण एत्थ णं महेगा नंदा पुक्खरिणी पन्नत्ता हरयसरिसा तीसेणं नंदाणं पुक्खरिणीए उत्तरपुरछिमेणं महेंगे बलिपीठे पत्रत्ता सव्वरयणामए अच्छे जाव पडिवे । ४० 1-40 For Private And Personal Use Only
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy