SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं- १७ A जवाए सिग्धाए उद्धूयाए दिच्चे देवगईए] तिरियमसंखिजाणं दीवसमुद्दाणं मज्झमज्झेणं बीतीवयमाणे-वीतीवयमाणे जेणेव नंदीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रतिकरपब्बए तेणेय उवागच्छइ उवागच्छित्ता तं दिव्वं देविड्ढि [ दिव्वंदेवजुतिं । दिव्वंदेवाणुभावं पडिसाहरेमाणेपडिसाहरेमाणे पडिसंखेवेमाणे- पडिसंखेवेमाणे जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आपलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छ उद्यागच्छित्ता समणं भगवं महावीरं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणं पयाहिणं कोइ करेत्ता समणस्स भगवओ महावीरस्स उत्तरपुरत्थिमे दिसीभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलमसंपत्तं धरणितसंसि ठवेई ठवेत्ता चउहिं अग्नमहिसीहिं सपरिवाराहिं दोहिं अणिएहिं य गंधव्वाणिएणय नट्टाणिएण य सद्धिं संपरिवुडे-ताओ दिव्याओ जाणविमाणाओ पुरत्थिमिल्लेणं तिसोवाणपडिरूवाणं पञ्चोरूहति तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहसीओ ताओ दिव्याओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पचोरूहंति अवसेसा देवा य देवीओ व ताओ दिव्याओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहंति तए णं से सूरिया देवे चटहिं अग्गमहिसीहिं जाव सोलसहिं आयरक्खदेव साहस्सीहिं अण्णेहिं य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिच सद्धिं संपरिबुडे सव्विड्ढीए जाव नाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आया हिणं पयाहिणं करेति करेत्ता वंदति नम॑सति वंदित्ता नमसित्ता एवं वयासी - अहण्णं भंते सूरिया देवे देवाणुप्पियं वंदामि नम॑सामि जाब पशुबासामि 1991- 17 (१८) सूरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एवं व्यासी - पोराणमेचं सूरियाभा जीयमेयं सूरियाभा किच्चमेयं सूरियाभा करणिजमेयं सूरियाभा आहण्णमेयं सूरियामा अब्भगुण्णायमेयं सूरियामा जणं भवणवइ-वाणमंतर जो सर्वमाणिया देवा अरहंते भगवंते वंदंति नमसंति वंदित्ता नर्मसित्ता तओ पच्छा साई-साइं नाम -गोत्ताई साहिति तं पोराणमेयं सूरियाभा जाय अब्भ ११ मेरियामा 1921-18 (१९) तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समागे हड्ड जाव समणं भगवं महावीरं वंदति नम॑सति वंदित्ता नर्मसित्ता नच्चासण्णे नातिदूरे सुस्सूसमाणे नम॑समाणे अभिमुहे विणणं पंजतिउडे पजुवासति । १९/- 19 (२०) तए णं समणे भगवं महाबीरे सूरियाभस्स देवस्स तीसे य महतिमहालिया इसिपरिलाए मुनिपरिसाए जतिपरिसाए विदुपरिसाए देवपरिसाए खत्तिवपरिसाए इक्खागपरिसाए कौरव्यपरिसाए अगसयाए अणेगवंदाए अनेगस्यवंदपरिवाराए परिसाए ओहबले अइबले महब्बले अपरिमिचवल-वीरिय-तेय-माहप्प - कंतिजुते सारय-नवत्थणिय-महुरगंमीर- कोंचनिग्धोस-दुंदुभिस्सरे उरे वित्थडाए कंठे बट्टयाए सिरे समाइण्णाए अगरलाए अमम्मणाए सुव्वतक्खर -सण्णिवाइयाए पुत्ररत्ताए सच्वभासाणुगामिणीए सरस्सईए जोपणनीहारिणा सरेणं अद्धमागहाए मासाए भासइ- अरिहा धम्मं परिकहेइ जाव परिसा जामेव दिसिं पाउदमूया तामेव दिसिं पडिगया | २०|- 20 (२१) तए णं से सूरिया देवे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट्ठतुट्ठ-जाव हियए उडाए उट्ठेति उठेत्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नसित्ता एवं बयासी - अहणणं भंते सूरिया देवे किं मवसिद्धिए अभवसिद्धिए सम्मदिट्टी मिच्छदिट्ठी परित For Private And Personal Use Only
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy