SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० रायपसेणियं - १६ जाणविमाणस्स एत्तो इट्टतराए वेव जाय वणे पनते गंधो य फासो य जहा पणीणं तए णं से आभियोगिए देवे दिव्वं जाणविमाणं विउदइ विउव्वित्ता जेणेव सूरियामे देवे तेणेव उवागच्छइ उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव पच्चप्पिणति।१५l-15 (१६) तए णं से सूरीयाभे देवे आभियोगस्स देवस्स अंतिए एपमई सोचा निसम्म हट जाव हिवए दिव्वं जिणिदाभिगमणजोग्गं उत्तरवेउब्दियरूवं विडव्यति विउवित्ता चाहिं अगमहिसीहिं सपरिवाराहिं दोहिं अणिएहिं तं जहा-गंधव्याणिएणं व नट्टाणिएण य सद्धिं संपरिबुडे तं दिव्वं जावविमाणं अनुपयाहिणीकरमाणे पुरथिमिलेणं तिसोमाणपडिरूवाएणं दुरुहति दुरुहित्ता सीहासणे तेणेव उवागछइ उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे सण्णिसण्णे तए णं तस्स सूरिवाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिवं जाणविमाणे अनुपचाहिणीकरेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति दुरिहित्ता पत्तेयं-पत्तेयं पुब्वणत्थेहिं भद्दासणेहिं निसीयंति अवसेसा देवा व देवीओ यतं दिव्यं जाणचिमाणं [अनुपयाहिणीकरमाणा] दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति दुरुहिता पत्तेयं-पत्तेयं पुव्वणत्थेहिं भद्दासणेहिं निसीयंति तएणं तस्स सरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरुढस्स समाणस्स अट्ठठमंगलापुरतोअहाणुपुब्बीएसंपत्थियातं जहा-सोत्थिय-सिरिवच्छ-जाव दप्पणा तवणंतरं च णं पुनकलसभिंगार-दिव्यायवत्तपडागा सचापरा दंसणरइया आलोयदरिसणिजा वाउछुयविजयवेजयंतीपडागा ऊसिया गगणतलमणुलिहंती पुरतोअहाणुपुवीए संपत्थिया ___तयाणंतरं च णं वेरुलियभिसंतविमलदंडं पलयकोरंटमल्लदापोवसोभितं चंदमंडलनिभं समुस्सियं विमलमाववत्तं पवरसीहासणं च पणिरयणभत्तिचित्तं सपायपीटं सपाउया-जोयसमाउत्तं बहुकिंकरामरपरिग्गहियं पुरतो अहाणु-पुीए संपत्थियं तवणंतरं चणं वइरामय-वट्ट लट्ठ-संठियसुसिलिट्ट-परिघद्व-मट्ठ-सुपतिविए विसिट्टे अणेगवरपंचवण्णकुडभी-सहस्सपरिमंडियाभिरामे वाउद्धयविजयवेजयंतीपडा-गच्छत्ता-तिच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जोयणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुवीए संपतइए तयणंतां च णं सुरूवं-नेवत्यपरिकच्छिया सुसजा सव्वालंकारभूसिया महया भड-चडगर-पहगरेणं पंच अणीयाहिवइणो पुरतो अहानुपुटवीए संपत्थिया तयणंतरं च णं बहवे आभियोगिया देवा देवीओ य सएहि-सएहिं रूदेहि सएहि-सएहिं विसेसेहिं सएहि-सएहि विहवेहिं सएहिं-सएहिं निजोएहि सएहि-सएहिं नेवत्येहिं पुरतो अहाणुपुच्चीए संपत्थिया तयणंतरं च णं सूरियाभविपाणवासिणो बहवे येमाणिया देवा य देवीओ व सब्विड्डीए जाव नाइयवरेणं सूरियामं देवं पुरतो पासतो य मग्गतो य समणुगच्छंति ११६1-16 (१७) तए णं से सूरियाभे देवे तेणं पंचाणीयपरिखित्तेणं वइरामयवट्ट-लट्ठ-संठिय-जाव जोयणसहस्सासिएणं महतिमहालतेणं महिंदग्झएणं पुरतो कड्ढिञ्जमाणेणं चउहि सामाणियसाहास्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य यहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि प सद्धिं संपरिवुड़े सव्विड्डीए जाव नाइयरवेणं सोधम्मस्स कप्पस्स मज्झंमझेणं तं दिव्यंदेविड्ढि दिव्वंदेवजुत्तिं दिव्यंदेवाणुभावं उचदंसेमाणे-उवदंसेमाणे पडिजागरेमाणेपडिजागरेमाणे जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निजाणमागे तेणेव उवागच्छति जोयणसयसाहस्सिएहिं विग्गहेहिं ओवपमाणे वीतिवयमाणे ताए उक्किट्ठाए [तुरिवाए चबलाए चंडाए For Private And Personal Use Only
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy