SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं २२ For Private And Personal Use Only - संसारिए अनंतसंसारिए सुलभबोहिए, दुल्लभबोहिए आराहए विराहए चरिमे अचरिमे सूरियाभाइ समणे भगवं महावीरे सूरियामं देवं एवं व्यासी-सूरियाभा तुमण्णं भवसिद्धिए नो अभवसिद्धिए जाव चरिमे नो अचरिमे 1291-21 (२२) तए णं से सूरिया देवे समणेणं भगवया महावीरेणं एवं वुत्ते समागे हट्ट - चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए समणं भगवं महावीरं वंदाते नमसति वंदित्ता नर्मसित्ता एवं बयासी तुमे गं भंते सव्वं जाणह सव्वं पासह सव्वओ जाणह सव्वओ पासह सव्वं कालं जाणह सव्वं कालं पासह सव्वे भावे जाणह सव्वे भावे पासह जाणंति गं देवाणुपिया मम पुवि वा पच्छा वा ममेवरूवं दिव्वंदेवड्ढि दिव्वंदेवजुई दिव्वंदेवाणुभावं तद्धं पत्तं अभिसमण्णागयं ति तं इच्छामि णं देवाणुप्पियाणं भत्तिपुव्वगं गोवमातियाणं समणाणं निग्गंथागं दिव्यं देविड्ढि दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उपदंसित्तए । २२ -22 (२३) तए णं सपणे मगवं महावीरे सूरियाभेणं देवेणं एवं वृत्ते समाणे सूरियाभस्त देवस्स एयमठ्ठे नो आढाइ नो परिवाणइ तुसिणीए संचिट्ठति तए णं से सूरियाभे देवे समणं भगवं महावीरं दोघं पितचं पि एवं वयासी तुब्भेणं मंते सव्वं जाणह जाव उवदंसित्तएत्तिकट्टु समणं भगवं महावीरं तिक्खुत्ती आयाहिणं पयाहिणं करेइ करेत्ता वंदति नम॑सति वंदित्ता नमसित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमति अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहण्णइ समोहणित्ता संखेज्जाई जोयणाई दंडं निसिरति [ तं जहा रचणाणं वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाइणं हंसगन्धाणं पुलगाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलगाणं ययाणं जावरूवाणं अंकाणं फलिहाणं रिद्वाणं अहाबावरे पोगले परिसाडेति परिसाडेता अहासुहुमे पोग्गले परियाएइ परिवाइत्ता दोघंपि वेउब्विय-समुग्धाएणं समोहण्णति समोहणित्ता ] बहुसमरमणिज्जं भूमिभागं विश्व्वति से जहानामए-आलिंगपुक्खरेइ वा जाव मणीणं फासो तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं बिउव्वति - अनेगखंभसयसन्नि बिट्टं वण्णओ अंतो बहुसमरमणिज्जं भूमिभागं उल्लोयं अक्खाडगं च मणिपेढियं च विउव्वति तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवां जाव दामा चिट्ठति तए णं से सूरिया देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति करेत्ता अनुजाण में मगवं ति क्रष्टु सीहासणवरगए तित्थयराभिमुहे सण्णिसणे तए णं से सूरियाभे देवे तप्पढमचाए नानामणिकणगरयणविमल-महरिह-निउण- ओविय मिलिमिसेंतविरचियमहाभरण - कडग-तुडियवर भूसणुजलं पीवरं पलंबं दाहिणं भुयं पसारेति तओ णं सरिसयाणं सरितयाणं सरिच्वयाणं सरिसलावण्ण-रूव-जोव्वण- गुणो वेयाणं एगाभाण-वसणगहियणिजोया दुहओ संवेल्लियग्गणियत्याणं आविद्धतिलया - मेलाणं पिणद्धगेवेञ्जकंचुयाणं उभीलियचित्तपट्ट - परियर सफेणकाक्तरइय संगय- पलंब-वत्यंत-चित्त-चिल्ललग-नियंसणाणं एगावलिकंठरयइ- सोमंत-बच्छ-परिहत्य भूसणाणं अट्ठसंय नट्ट सज्ञाणं देवकुमाराणं निगच्छ तयणंतरं च णं नानामणि जाव पीवरं पलंबं वामं मुयं पसारेति तओ णं सरिसियाणं जाव पिणद्धगेवेञ्जकंचुईणं नानामणि- कणग-रण-भूषण-विराइयंगमंगीणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवेमाणीणं सिंगारागारचारुवेसाणं संगयागय- हसिय- भणिय-चिट्ठिय-विलासललिय संलावनिउणजुत्तोवयारकुसलाणं गहिया उज्जाणं अट्ठयं नट्टसज्जाणं देवकुमारीणं निष्गच्छइ तए णं से सूरिया देवे अट्ठसयं
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy