SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नायाधम्मकहाओ - 91-1८/८१ विंदपरिक्खित्ते] अंतेउर-परिपाल-संपरिवुडे सुबाहुं दारियं पुरओ कट्ट जेणेव रायमग्गे जेणेव पुप्फमंडवे तेणेव उवागच्छइ उवागच्छित्ता हत्यिखंधाओ पचोरूहइ पच्चोरूहित्ता पुष्फमंडवे अनुप्पविसइ अनुष्पविसित्ता सीहासणवरगए पुरत्थामुहे सणिसण्णे तए णं ताओ अंतेउरियाओ सुबाहुं दारियं पट्टयंसि दुरुहेति दुरुहेत्ता सेयापीयएहिं कलसहिं पहाणेति ग्रहाणेत्ता सव्वालंकारविभूसिवं कति करेत्ता पिउणो पायबंदियं उवणेति तए णं सुबाहू दारिया जेणेव स्वप्पी राया तेणेब उवागच्छइ उवागच्छित्ता पायग्गहणं करेइ तए णं से रुपी राया सुवाहू दारियं अंके निवेसेइ निवेसित्ता सुबाहूए दारियाए रूवेण व जोव्यणेण य लावण्णेण य जाबविम्हए वरिसधरं सद्दावेइ सद्दावेत्ता एवं धयासी-तुमंणं देवाणुप्पिया मम दोघेणं वहूणि गामगार-नगर [जाव सण्णिवेसाई आहिंडसि बहूं य राईसर जाव सत्यवाहपभिईणं] गिहाणि अनुष्पविससि तं अस्थियाई तेकस्सइ रण्णा वा ईसरस्स वा कहिँचि एयारिसए मज्जणए दिट्ठपुञ्चे जारिसए णं इमीसे सुबाहूए दारियाए मजणए तए णं से परिसघरे रूप्पिं रायं करयल परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-एवं खलु सामी अहं अण्णया तुझं दोच्चेणं मिहिलं गए तत्थ णं मए कुंभगस्स रण्णो धूवाए पभावईए देवीए अतयाए मल्लीए विदेहरायवर कन्नगाए मजणए दिट्टे तस्स णं मन्नणगस्स इमे सुवाहूए दारियाए मजणए सयसहस्सइसपि कलं न अग्धइ तए णं से रूपी राया वरिसधरस्स अंतियं एयपटुं सोचा निसप्प मजणगजणिय-हासे दूवं सदावेइ सद्दावेत्ता एवं बयासी-जाव मल्लिं विवेहरायवरकन्नं मम मारियत्ताएव रेहि जइ वि य णं सा सयं रजसुंका तए णं से दूर रूप्पिणा एवं वुत्ते समाणे हद्भुतुढे जाव जेणेव मिहिल नयरी तेणेव पहारेत्थ गमणाए।७}-72 (९०) तेणं कालेणं तेणं समएणं कासी नामंजणवए होत्या तत्थ णं वाणारसी नामं नवरी होत्या तत्य णं संखे नाम कासीराया होत्या तए णं तीसे मल्लीए विदेहवररायकनाए अण्णया कयाई तस्स दिव्वस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था तए णं से कुंभए राया सुवण्णगारसेणि सद्दावेइ सद्दावेत्ता एवं बयासी-तुम्मे णं देवाणुप्पिया इपस्स दिवस्स कुंडलजुयलस्स संधि संघाडेह संघाडेत्ता एयमाणत्तिय पच्चप्पिणह तए णं सा सुवण्णगारसेणी एयमढें तहत्ति पडिसुगेइ पडिसुणेत्ता तं दिव्वं कुंडलजुयलं गेण्हइ गेण्हित्ता जेणेव सुवण्णगार-भिसियाओ तेणेव उवागच्छई उवागछित्ता सुवण्णगार-भिसियासु निवेसेइ निवेसेत्ता बहूहिँ आएहि य (रवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मयाहि य पारिणामियाहि य बुद्धीहिं] परिणामेमाणा इच्छंति तस्स दिव्वस्स कुंडलजुयलस्स संधिं घडित्तए नो चेच णं संचाएइ घडित्तए तएणं सा सुवण्णगारसेणी जेणेव कुंभए राया तेणेव उवागच्छइ उवागच्छित्ता करवल-परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट जएणं विजएणं वद्धावेइ] वद्धावेत्ता एवं चयासी-एवं खलु सामी अज तुम्हे अम्हे सद्दावेह जाव संधि संधाडेता एयमाणत्तियं पञ्चप्पिणह तए णं अम्हे तं दिव्वं कंडलजुयलं गेण्हामो गेण्हित्ता जेणेव सुवण्णगाए-भिसियाओ तेणेव उवगच्छामा जाव नो संचाएमो संधि संघाडेतए तए णं अम्हे सामी एचस्स दिव्यस्स कुंडलजुयलस्स अण्णं सरिसयं कुंडलजुयलं धडेमो तए णं से कंपए राया तीसे सुवण्णगारसेणीए अंतिए सोच्चा निसम्म आसुरूत्ते रुडे कुविए चंडिकिकए मिसिमिसेमाणे तिवलियं भिउडि निडाले साहट्ट एवं बयासी-केस णं तुमे कलाया णं भवह जे णं तुटभे इमस्स दिव्वस्स कुंडलजुयलस्स नो संचाएह संधि संधाडितए ते सुवण्णगारे निविसए आणवेइ For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy