SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुपखंघो-१, अन्यपणं-- पडिविसर्जेई तए णं अरहण्णग जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति उवागच्छित्ता भंडववहरणं करेति पडिभडे गेहति गेण्हित्ता सगड़ी-सागडं भरेति भोत्ताजेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति उवागच्छित्ता पोयवहणं सजेति सजेत्ता भंड संकामेति संकामेत्ता दक्खिणाणुकूलेणं वारणं जेणेव चंपाए पोयटाणे तेणेव उवागच्छेति उवागचित्ता पोयं लंबेति लंबेत्ता सगड़ी-सागडं सजेति सज्जेत्ता तं गणिमं धरिमं मेनं परिच्छेजं च सगड़ी-सागडं संकामेति संकामेत्ता सगडि-सागई जोबिति जोवित्ता जेणेब चंपानयरी तेणेव उवागछति उवागछित्ता चंपाए रावहाणीए वहिया अगुजाणरिस सगडि-सागडं मोएंति मोएत्ता महत्थं महाधं महरिहं विउलं रायारिहं] पाहुडं दिव्यं च कुंडलजुयलं गेण्हंति मोएत्ता महत्थं महाधं महरिहं विउल रायारिहं पाहुडं दिव्वं च कुंडलजुयलं] उवणेति तए णं चंदच्छाए अंगराया तं महत्थं पाहुडं दिव्वं च कुंडलजुयलं पडिच्छइ पडिग्रिता ते अरहन्नगपामोक्खे एवं वयासी तुटो णं देवाणुप्पिया बहूणि गामागार जाव सण्णिदेसाई आहिंडह लवणसमुदं व अभिक्खणं अभिक्खणं पोयवहणेहिं आहाहेहतं अस्थिवाई भे केइ कहिचि अच्छेरए दिठ्ठपव्वे तए ण ते अरहन्नगपामोक्खा चंदच्छायं अंगरायं एवं वयासो एवं खलु सामी अम्हे इहेव चंपाए नयरीए अरहन्नगपामोक्खा वहवे संजत्तपा- नावावाणिवगा पावसामो तए णं अम्हे अन्नया कयाइ गणिमं च धरिम च पेन्नं च परिच्छेनं च गाहामो तहेव अहीण अइरितंजाव कुंभगरस रण्णा उवर्णमो तेणे से कुंभए मल्लीए विदहरायवरकराएतं दिव्वं कंडलजयलं पिणद्धेइ पिणद्धता पइिविसजेइ तं एस णं सामो अम्हेहिं कुभगरायभवणसि मल्ली विदेहरायवरकन्ना अच्छेरए दिवे तं नो खलु अण्णा कावि तारिसिया देवकना वा [असुरकुन्ना वा नागकन्ना वा जस्खकना वा गंधब्बकत्रा वा रायकना वा] जारिसिया ण मला विदेहरायवरकन्ना तए णं चंदच्छाए अरहणणगपामोक्खे सक्कारेइ सम्माणेइ सक्कारेत्ता सम्पाणेचा उम्सुक्कंबियाइ वियरित्ता पडिविसजेइ तए णं चंदच्छाए वाणियग-णियहासे दूयं सद्दावेइ सद्दावेत्ता एवं वयासीजाव मल्लिं विदेहरायवरकनं मम भारियत्ताए वरेहि जइ वि च णं सा सयं रजसुंका तए णं से दूए बंदच्छाएणं एवं बुत्ते समाणे हदृतुढे जाव पहारेत्य गमणाए।७६।-71 (८९) तेणं कालेणं तेमं समएणं कुणाला नाम जणवए होत्था तत्थ णं सावधीनाम नयरी होत्था तत्थ णं रूप्पी कुणालाहिवई नाम राया होत्या तस्स णं रूप्पिस्स घूया धारिणीए देवीए अत्तया सुबाहू नाम दारिवा होत्या-सुकमाल-पाणिपाया रूपेण य जोब्बणेण य लावणेण उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्या तीसे णं सुबाहूए दारिवाए अण्णया चाउम्मासिय-मजणए जाए यावि होत्था तए णं से रुप्पी कुणालाहिवई सुबाहूए दारियाए चाउम्मासिय-मज्जणचं उवडियं जागइ जाणित्ता कोडुवियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया सुबाहूए दारियाए कलं चाउम्पासिय मजणए भविस्सइ तं तुम्भे णं रायमग्गमोगाढंसि चउक्कंसि जल-थलयदसद्धवणणं मलं साहरह (जाव एगं महं सिरिदामगंई गंधद्धणि मुयंतं उल्लायसि ओलएह ते वि तहेव] ओलयंति तए णं से रूप्पी कुणालाहिवई सुवणणगार-सेणि सद्दावेइ सद्दावेत्ता एवं वयासीखिप्यामेव भो देवाणुप्पिया रायमग्गमोगाढंसि पुष्फमंडवंसि नाणाविहपंचवण्णेहिं तंदलेहि नगरं आलिहह तस्स बहुमज्झदेसभाए पट्टयं रएह एयमाणंतियं पचप्पिणह ते वि तहेव पञ्चप्पिणंति तए णं से रूप्पी कुणालाहिवई हस्थिखंधदरगए चाउरंगिणीए सेणाए महया भड-चिडगर-रह-पहकर For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy