SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्खंभो -१, अन्ायणं-८ तणं ते सुवणगारा कुंभगेणं रण्णा निव्विसचा आणत्ता समाणा जेणेव साईसाई गिहाई तेणेव उवागच्छंति उवागच्छित्ता सभंडमत्तोवगरणमायाए मिहिलाए एयहाणीए मज्झमज्झेणं निक्खति निक्खमित्ता विदेहस्स जणवयस्स मज्झमज्झेणं निक्खमंति निक्खमित्ता जेणेव काली जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छंति उवागच्छित्ता अगुज्जाणंसि सगडी-सागड मोति मोएत्ता महत्थं जाव पाहुडं गेण्हंति गेव्हित्ता वाणारसीए नयरीए मज्झमज्झेणं जेणेव संखे कासीरावतेणेव उपागच्छंति उवागच्छित्ता करयल - [परिग्गाहियं सिरसावत्तं मत्थए अंजलिं क जएणं बिजएणं बद्धावेति वद्धावेत्ता पाहुडं उवणेंति उवणेत्ता एवं ययासी अम्हे णं सामी मिहिलाओ कुंभएणं रण्णा निच्विसया आणत्ता समाणा इह हव्यमागया तं इच्छामो णं सामी तुमं बाहुच्छायापरिग्गहिया निब्भया निरुव्विगा सुहंसुहेणं परिवसिउं तए णं संखे कासीराया ते सुवणगारे एवं वयासी- किं णं तुभे देवाणुप्पिया कुंभएणं रण्णा निव्विसया आणत्ता तए णं ते सुवणगारासंखं कासीरायं एवं वयासी एवं खलु सामी कुंभगस्स रष्णो घूयाए पभावईए देवीए अत्तयाए मल्लीए विदेहराचवरकन्नाए कुंडलजुयलस्स संधी विसंघडिए तए णं से कुंभए राया सुवणगारसेणि सहावेइ जाव निव्विसया आणत्ता तं एएणं कारणेणं सामी अम्हे कुंभारणं रण्णा निव्विसया आणत्ता तए णं से संखे कासीराया सुवण्णगारे एवं क्यासी केरिसिया णं देवाणुप्पिया कुंभगस्स रण्णो घूवा पभावईदेवीए अत्तया मल्ली विदेहरायवरकत्रा तए णं ते सुवण्णगारा संख कासीरायं एवं वयासीनो खलु सामी अण्णा कावि तारिसिया देवकन्ना वा ( असुरकन्ना वा नागकना वा जवखकन्ना वा गंधव्यकत्रा वा रायकत्रा वा] जारिसिया णं मल्ली विदेहवररायकन्ना तए णं से संखे कासीराया कुंडल-जणिय हासे दूयं सद्दावेइ (सहावेना एवं वयासी जाव मल्लि विदेहरायवरकन्त्रं मम भारियता बरेहि जइ वि य णं सा सयं रजसुंका तए णं से दूए संखेणं एवं वुत्ते समाणे तु जाव जेणेव मिहिला नयरी व] पहारेत्थ गमनाए १७८१ -73 (९१) तेणं कालेणं तेणं समएणं कुरु नामं जणवए होत्या तत्थ णं हथिगाउरे नाम नवरे होत्या तत् अदीसत्तू नाम राया होत्या जाव रचं पसासेमामे विहरइ तत्थ णं मिहिलाए तस्स णं कुंभगस्स रण्णो पुत्ते पभावईए देवीए अत्तए अल्लीए अनुपप्गजायए मल्लदिने नामं कुमारे सुकुमालपाणिपाए जाव जुवराया यावि होत्या तए णं मल्लदित्रे कुमारे अन्नया कयाइ कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं व्यासी- गच्छह णं तुभे मम पमदवणंसि एवं महं चित्तसभं करेह- अणेगखंभसयसणिविद्धं एयमाणतियं पञ्चष्पिणह तेवि तहेव पचप्पिणंति तए णं से मल्लदिने कुमारे चित्तगर-सेणि सद्दावेइ सद्दावेत्ता एवं व्यासी-तुम्भे णं देवाणुपिया चित्तसमं हाव-भाव - विलासबिव्वोयक लिएहिं रूवेहिं चितेह चित्तेत्ता एवमाणत्तियं पचष्पिणह तए णं सा चित्तगर- सेणी एयमहं तहत्ति पडणेइ पडिसुणेत्ता जेणेव सपाइ गिहाई तेणेव उवागच्छइ उवागच्छिता तूलियाओ बण्णए य गेण्हइ गेण्हित्ता जेणेव चित्तसभा तेणेव अनुष्पविसइ अनुप्पविसित्ता भूमिभागे विरचति विरचित्ता भूमि सज्जेइ सज्जेत्ता चितसभं हाव-भाव-विलास-बिब्बोयकलिएहिं रूवेहिं चित्तेउं पयत्ता यावि होत्या तए णं एगस्स चित्तगरस्स इमेयारूवा चित्तगर-लद्धी-लद्धा पत्ता अभिसमण्णागया-जस्स णं दुपयस्स वा चउप्पयस्स वा अपयस्स वा एगदेसमवि पासइ तस्स णं देसानुसारेणं तयाणुरूचं निव्वत्तेइ तए णं से चित्तगरे मल्लीए जवणियंतरियाए जानंतरेण पायंगुई पासइ तए णं तस्स चित्तगरस्स इमेयारूये अज्झथिए जाव समुप्पज्जित्था - सेयं खलु ममं मल्लीए विदेहरायवर For Private And Personal Use Only ទេព
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy