SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तुमक्खंचो-१, अन्यपणआउखएणं ठिइक्खएणं भवखएणं अनंतरं चयं धइत्ता कहिं गच्छिहिइ कहिं उववजिहिद गोयमा महाविदेहे चासे सिन्झिहिइ बुझिइ मुच्चिहिइ परिनिव्वाहिइ सय्यदुक्खाणमंतं काहिइ एवं खलु जंदू समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव सिद्धिगइनामधेनं ठाणं संपत्तेणं अप्पोलंभ-निमित्तं पढमस नायज्झयणस्स अवमट्टे पात्ते त्ति बेमि।३६।-31 पढमे सुपक्खंधे पढमा अझयणं समतं. | बीयं अज्झयणं-संघाडे (४२) जइ णं भंते समणेणं भगवया महावीरेणं पढ़मस्स नायज्झयणस्प अवमट्टे पत्रत्ते वितिया गां भंते नायज्झयणस्स के अढे पन्नत्ते एवं खलु जंय तेणं कालेणं तेणं समएणं रायगिहे नामं नवो होत्था-वण्णओ तस्स णं राबगिहस्स नवरस्स वहिया उत्तरपुरस्थिमे दिसीपाए गुणसिलए नाभं चेइए होत्था-वण्णाओ तस्स णं गुणसिलबस्स चेइयस्स अदूरसामंते एत्थ णं पहं एगं जिणYग्राणे याचि होत्या-विणट्टदेवउल-परिसडियतोरणधरे नाणाविहगुच्छ- गुम्म - लया- वल्लि- वच्छच्छइए अणे-वालसय-संकणिजे यावि होत्था तस्स णं जिण्णुजाणरस बहुमज्झदेसभाए एत्य णं महं एगे भग्गवे वावि होत्या तस्स णं भगवस्स अदूरप्तामते एत्थ णं महं एगे मालुवाकच्छए यावि होस्था किन्हे किण्होमासे जाव रमे महामेहनिउरंबभूए वहहिं रुक्खेहि य गुच्छेहिं य गुम्मेहि य लयाहि य वल्लीहि य तणेहि य कुसेहि य खण्णुएहि य संछपणे पलिच्छण्णे अंतो झुसिरे बाहिं गंभीरे अणेग-वालसय-संकणिग्ने यावि होत्था ।३७1-32 (४३) तत्थ णं गयगिहे नयरे धणे नामं सत्थवाहे-अड्डे दित्ते वित्यिण्णं- विउल-भवणतयणासण-जाण-वाहणाइण्णे बहुदासी-दास-गो-महिस-गवेलगप्पभूए बहुधण-बहुजायरूवरयए आओगे-पओग-संपउरो विच्छड्डिया-विउल-भत्तपाणे तस्स णं धणस्स सत्यवाहस्स भद्दा नाम मारिया होत्था-सुकुमालपाणिपाया अहीणपडिपुत्र-पंचिंदियसरीरा लक्खण-बंजण-गुणोदवेया मागुम्पाण-प्यमाण पडिपुन-सुजाय-सव्वंगसुंदरंगी ससिसोमागार-कंत पियदंसणा सुरूवा करवलपरिमिव-तिवलिय-वलियमझा कुंडुलुल्लिहियगंडलेहा कोमुइ-रणियर-पडिपुत्र-सोमवयणासिंगापगार-चारुवेसा सिंगय-गय- जाव सललिय-संलाव-निउण- जुत्तोवयार-कुसला पासादीया दरिसणिज्जा अभिरूवा] पडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था।३८|-33 (४४) तस्स णं धणस्स सस्थवाहस्स पंथए नामं दासचेडे होत्या-सव्यंगसुंदरंगे मंसोवचिए बालकीलावणकुसले याचि होत्था तए णं से धणे सत्थवाहे रायगिहे नयरे बहूणं नगर-निगमसेहि-सत्यवाहाणं अद्वारसण्ह य सेणिप्पसेणीणं वह कज्जेसु य मंतेसु य जाव चक्षुमूए यावि होत्था नियगस्स वियणं कुटुंबस्स बहूसु कजेसु य जाव चक्नुभूए यावी होत्या १३९-34 (४५) तत्थ णं रायगिहे नयरे विजए नापं करे होत्था-पावचंडाल-रूवे भीमतररुद्द-कम्मे आरुसिय-दित-रतनवणे खरफरुस-महल्ल-विगय पिछदाढिए असुंगुडियउट्टे उद्धय- पइण्णलंवतमुद्धए भमर-राहुवण्णं निरणुक्कोसे निरणुताचे दारुणे पइभए संसइए निरगुंकपे अहीव एगंतदिट्ठीए खुरेद एगंतधाराए गिद्धेव आमिसतल्लिच्छे अग्गिमिव सवभक्खी जलमिव सच्चग्गाही उक्कंधण-चंचण-माया-निवडि-कूड-कवड-साइ-संपओग-बहुले चिरनगरविणट्ठ-दुष्टसीलायार-चरिते जूयप्पसंगी मज्जप्पसंगी भोजप्पसंगी मंसप्पसंगी दारुणे हियवदारए साहसिए संघिच्छेयए उववहिए विस्संभघाई आलीवग-तित्थभेय लहहत्थर पउते परस्स दब्बहरणमि निच्चं For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy